SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक -], मूलं [६४], नियुक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [६४] दीप अनुक्रम [७०१] सूत्रकृताङ्गे ४ कर्म न बध्यते, एवंभूतविज्ञानेन पाप कर्म न क्रियत इतियावत् । 'कस्य हेतोः? केन हेतुना केन कारणेन तत्पापं कर्मबध्यते , ४ प्रत्या२श्रुतस्क- 18 नात्र कश्चिदश्यक्तविज्ञानखात्पापकर्मबन्धहेतुरिति भावः । तदेवं चोदक एवं खाभिप्रायेण पापकर्मबन्धहेतुमाह-'अन्नयरेण मि-18 ख्याना० म्वे शीला-18| त्यादि, कर्माश्रवद्वारभूतैर्मनोवाकायकर्मभिः कर्म बध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृच्या मनसा वाचा अविरतस हीयावृत्तिः शिकायेन च तत्प्रत्ययिक कर्म बध्यत इति, इदमेव स्पष्टतरमाह-प्रतस्सत्वान्समनस्कख सविचारमनोवाकायवाक्यस्य खममपि पश्यतः पापबन्धः ॥३६॥ प्रस्पष्टविज्ञानपेतद्गुणजातीयस पापं कर्म बध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाकाय | व्यापारस्थाभावात् , अथैतद्वयापारमन्तरेणापि कर्मबन्ध इष्यते एवं च सति मुक्तानामपि कर्मवन्धः स्यात् । न चैतदिप्यते, तस्मा- |वमखमान्तिकमविज्ञोपचितं च कर्म वध्यत इति, तेत्र यदेवंभूतैरेव मनोवाकायच्यापारः कर्मबन्धोऽभ्युपगम्यते । तदेवं व्यव|स्थिते सति ये ते एवमुक्तवन्तः-तद्यथा-अविद्यमानरेवाशुभैयोगैः पापं कर्म क्रियते, मिथ्या त एवमुक्तवन्त इति स्थितम् । तदेवं चोदकेनाचार्यपक्षं दूषयिसा खपक्षे व्यवस्थापिते सत्याचार्य आह-तत्राचार्यः खमतमन्द्य तत्सोपपत्तिकं साधयितुमाह-'तं सम्म'-161 मित्यादि, यदेतन्मयोक्तं प्राग् यथाऽस्पष्टाव्यक्तयोगानामपि कर्म बध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह| 'कस्य हेतोः? केन कारणेन तत्सम्यगिति चेदाह-तत्थ खलु' इत्यादि, तत्रेति वाक्योपन्यासार्थ खलुशब्दो वाक्यालङ्कारे ॥३६३॥ भगवता वीरवर्द्धमानखामिना पङ् जीवनिकायाः कर्मबन्धहेतुखेनोपन्यस्ताः, तद्यथा-पृथिवीकायिका इत्यादि यावत्रसकायिका १नोदकस्यैव वारूप प्रशापर्क प्रति । २ नोदकपक्षे । ३ यद्येवं प्रातस्मादित्यादिवाक्यस्यायें हेतुभूतः सात् । ४ स्पष्टविज्ञानयुफैः । ५ आचार्यवाक्यमिदं पूर्वपक्षे हेतुदर्शनाय । ~ 730~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy