SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [ ६४ ] दीप अनुक्रम [७०१] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ४ ], उद्देशक [-], मूलं [६४], निर्युक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - अमितभूप मिच्छासंठिते निचं पसढविडवायचित्तदंडे भवति ?, एवं वियागरेमाणे समियाए वियागरे चोयए हंता भवति ॥ आचार्य आह-जहा से वहए तस्स गाहावइरस वा तस्स गाहाबइपुत्तस्स वा रणो वा रायपुरिसस्स वा स्वणं निद्दाय पविसिस्सामि स्वणं लणं वहिस्सामित्ति पहारेमाणे दिया वा राओ वा सुत्ने वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निबं पसढविडवायचित्तदंडे, एवमेव बालेवि ससिं पाणा जाव सबेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निच पसढचिडवायचित्तदंडे, तं० पाणातिवाए जाव मिच्छादंसणसल्ले एवं खलु भगवया अक्खाए असंजए अविरए अप्पडियपचक्थायपावकम्मे सकिरिए असंबुडे एगंतदंडे एगंतवाले एगंतसुत्ते यावि भवइ, से बाले अवियारमणवयणकायवके सुविणमवि परसह पावे य से कम्मे कजह ॥ जहा से बहए तरस वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुते वा जागरमाणे वा अमित्तभूप मिच्छासंठिते निचं पसहविज्वायचित्तदंडे भवइ, एवमेव वाले सत्रेसं पाणणं जाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविश्वायचित्तदंडे भवइ || (सूत्रं ६४ ) ॥ 'असंतएण 'मित्यादि, अविद्यमानेन - असता मनसाऽप्रवृत्तेनाशोभनेन तथा बाचा कायेन च पापेनासता तथा सच्चाननतः तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वशान्तिकं च कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्य पापं Education International For Par Lise On ~729~ rryp
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy