SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [६४] दीप अनुक्रम [७०१] सूत्रकृताने २ श्रुतस्कन्चे शीला ड्रीयावृतिः ॥३६२॥ “सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ४ ], उद्देशक [-], मूलं [६४], निर्युक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Education internation कजइ, हणंतस्स समणक्स्वस्स सवियारमणवयकायवकस्स सुविणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कजइ । पुणरवि चोगए एवं बवीति तत्थ णं जे ते एवमाहंसु असंतएणं मणेणं पावएणं असंतीयाए बलिए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवकस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ, तत्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु । तत्थ पन्नबए चोयगं एवं वयासी तं सम्मं जं मए पुषं वृत्तं, असंतपणं मणेणं पावएणं असंतियाए वतिए पावियाए असंतएण कारणं पावपूर्ण अहणंतस्स अमणक्खस्स अवियारमणवयणकायचक्करस सुविणमवि अपसओ पावे कम्मे कयति, तं सम्मं, कस्स णं तं हेउं ?, आचार्य आह-तत्थ खलु भगवया छजीवणिकायहे पण्णत्ता, तंजा-पुढंविकाइया जाव तसकाइया, इथेपहिं छहिं जीवणिकाएहिं आया अप्पडियपञ्चक्वायपावकम्मे निचं पसढविडवातचित्तदंडे, तंजहा-पाणातिवाए जाव परिग्गद्दे कोहे जाव मिच्छादंसणसले । आचार्य आह- तत्थ खलु भगवया वहए दिते पण्णत्ते से जहाणामए बहए सिया गाहावइरस वा गाहाबइपुत्तस्स वा रण्णो वा रायपुरिसस्स वा स्वर्ण निहाय पविसिस्सामि खणं लढूणं वहिस्सामि पहारेमाणे से किं नुं हु नाम से बहए तस्स गाहावइस्स वा गाहाबइपुत्तस्स वा रण्णो वा रायपुरिसेस्स वा ॥३६२॥ स्वर्ण निहाय परिसिस्सामि खणं लडूणं वहिस्सामि पहारेमाणे दिया वा राओ वा सुते वा जागरमाणे वा १ विद्वा प्र० २ किन्छु ३ पुत्तरस (ढोका) 2 For Park Use Only ১৬999999:58 ~728~ ४ प्रत्या ख्याना ० अविरतस्य पापबन्धः wor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy