SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१७], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः सूत्रांक [१७] दीप अनुक्रम [६८९] विसरीरं जाव संतं, अवरेऽवि य णं तेसिं गाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणं ३ आहार. जाव महोरगाणं सरीरा णाणावण्णा णाणागंधा जावमक्खायं ।। अहावरं पुरक्खायं णाणाविहाणं भुयप परिज्ञाध्यरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-गोहाणं नउलाणं सिहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मुसगार्ण मंगुसाणं पयलाइयाणं बिरालियाणं जोहाणं चप्पाइयाण, तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियवं जाव सारुविकर्ड संत, अवरेऽवि य णं तेसिं गाणाविहाणं भुयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं० गोहाणं जावमक्वायं ॥ अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्ग्वजोणियाणं, तंजहाचम्मपक्वीणं लोमपक्खीणं समुग्गपक्वीणं विततपक्खीणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणतं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आणुपुवेणं युवा वणस्सतिकार्य तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेर्सि णाणाविहाणं खहचरपंचिंदियतिरिक्वजोणियाणं चम्मपक्वीणं जावमक्खायं (सूत्रं ५७)॥ अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा-नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानां संबन्धिनः कांश्चित्खनामग्राहमाह,81॥३५५।। तद्यथा-'मच्छाणं जाच सुसुमाराण'मित्यादि, तेषां मत्स्यकच्छपमकरग्राहसुसुमारादीनां यथापीजेन-यस्य यथा यहीजं यथाचीज तेन | तथा यथावकाशेन-यो यसोदरादाववकाशस्तेन खियाः पुरुषस्य च खकर्मनिवेर्तितायां योनावुत्पद्यन्ते । ते च तत्राभिव्यक्ता मातु-11 ~714~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy