SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ आगम (०२) ཡྻ सूत्रांक [५७] अनुक्रम [६८९] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [५७], निर्युक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Ja Eucation Internation - वरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छार्ण संसुमाराणं सरीरा णाणावण्णा जावमखायं ॥ अहावरं पुरखायं णाणाविहाणं चप्पलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-एमखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहावीएणं अहावगासेणं इत्थपुरिसस्स य कम्म जाथ मेहुणवत्तिए णामं संजोगे समुप्पा, ते दुहओ सिणेहं संचिणंति, तम्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाब विउति, ते जीवा माओउयं पिकं एवं जहा मणुस्साणं इत्थिपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीया डहरा समाणा माक्स्वीरं सप्पि आहारैति आणुपुवेणं बुड्डा वणस्सइकार्यं तस्थावरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं चउप्पयथलपरपंचेंदियतिरिक्खजोणियाणं एगखुराणं जाव सणफयाणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरकखायं णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चैव नाणत्तं अंडं वेगझ्या जणयंति पोयं वेगइया जणयंति से अंडे उभिमाणे इस्थि वेगइया जणयंति पुरिसंपि णपुंसगंपि, ते जीवा टहरा समाणा घाउकायमाहारैति आणुपुवेणं बुडा वणरसइकार्य तसधावरपाणे, ते जीवा आहारैति पुढ For Pasta Use Only ~713~ wor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy