SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१६], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत ३ आहारपरिक्षाध्य. सूत्रांक [५५] दीप अनुक्रम [६८८] सूत्रकृताङ्गे गर्भपरिपार्क' गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्तमाना:-पृथग्भवन्तः सन्तस्तयोनेनिर्गच्छन्ति । ते च तथाविध- २ श्रुतस्क- कर्मोदयादात्मनः खीभावमप्येकदा 'जनयन्ति' उत्पादयन्त्यपरे केचन पुंभावं नपुंसकमावं च, इदमुक्तं भवति-खीपुंनपुंस- ग्ध शीला-18|कभावः प्राणिनां स्वकृतकर्मनिर्वतितो भवति, न पुनयों यादृगिह भवे सोमुष्मिन्नपि ताहगेवेति, ते च तदहर्जातबालकाः सन्तः18 कीयावृत्तिः पूर्वभवाभ्यासादाहाराभिलाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूव्र्येण च वृद्धास्तदुत्तरकालं नवनीतदथ्योदना-1 ॥३५॥ | दिकं यावत्कुल्माषान भुञ्जते, तथाऽऽहारखेनोपगतांस्त्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविधपृथिवीश रीरं लवणादिकं सचेतनमचेतनं वाऽऽहारयन्ति, तथाहारितमात्मसात्कृतं सारूप्यमापादितं सत् 'रसामृगांसमेदोऽस्थिमजाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवन्ति, ते च तद्योनिक| खात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति ।। एवं तावद्गर्भव्युकान्तिजमनुष्याः प्रतिपादिताः, तदनन्तरं 18 18| संमूर्छनजानामवसरः, तांश्चोत्तरत्र प्रतिपादयिष्यामि, साम्प्रतं तिर्यग्योनिकाः, तत्रापि जलचरानुदिश्याह अहावरं पुरक्खायं णाणाविहाणं जलचराणं पंचिंदियतिरिक्खजोणियाणं, संजहा मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेसेणं ओयमाहारेंति, आणुपुष्वेणं बुड़ा पलिपागमणुपवना ततो कायाओ अभिनिवद्यमाणा अंड वेगया जणयंति पोयं वेगया जणयंति, से अंडे उन्भिजमाणे इत्थ वेगया जणयंति पुरिसं वेगया जणयंति नपुंसर्ग वेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति आणुपुवेणं वुहा वणस्सतिकार्य तसथा-- erserverseseseseseaerservercerate ॥३५॥ ~712~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy