SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१६], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [५५] cercecedes दीप अनुक्रम [६८८] aasa929092eae बिसरीरं जाव सारूविकर्ड संतं, अवरेऽवि य क तेसिं णाणाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीराणाणावण्णा भवंतीतिमक्खायं ।। सूत्रं ५६॥ अथानन्तरमेतत् 'पुरा' पूर्वमाख्यातं, तद्यथा-आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयो| निकानां खरूपं वक्ष्यमाणनीत्या समाख्यातं, तेषां च स्वीjनपुंसकभेदभिन्नानां 'यथाबीजेने ति यद्यस बीजं, तत्र खियाः संबन्धि शोणितं पुरुषस्य शुक्रं एतदुभयमप्यविध्वस्तं, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस कारणतां प्रतिपद्यते, तथा 'यथावकाशेने ति यो यस्थावकाशो मातुरुदरकुत्यादिका, वत्रापि किल वामा स्त्रियो दक्षिणा कुक्षिः पुरुषस्योभयाश्रितः षण्ड इति । अत्र चाविध्यस्ता योनिरविध्वस्त बीजमिति चलारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशोन शेषेषु त्रिष्विति । अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकमनिवर्तितायां योनौ 'मैथुनप्रत्ययिको रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सुवो जन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कमरज्जुसंदानितास्तत्रोत्पद्यन्ते । ते च प्रथममुभयोरपि खेहमाचिन्वन्त्यविध्वस्तायां योनौ सत्यामिति, विध्वस्यते तु योनिः पञ्चपू&ाशिका (यदा) नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतः तत ऊर्वर समुपगच्छत इति । तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथावं स्त्रीपुनपुंसकभावेन 'विउदृति चि वर्तन्ते । समुत्पद्यन्त इतियावत् , तदुत्तरकालं च सीकुक्षी प्रविष्टाः सन्तः खियाहारितसाहारस निर्यास नेहमाददति, तत्लेहेन च तेषां जन्तूनां कमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते-'सत्ताह कललं होइ, सत्ताहं होइ बुब्बुर्य' इत्यादि । तदेवमनेन क्रमेण || 9 तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिवाऽऽनुपूर्येणाहारयन्ति 'यथाक्रमम् आनुपूर्पण वृद्धिमुपागताः सन्तो। ~711
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy