SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१५], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गे २ श्रुतस्क प्रत सूत्रांक [५५] न्धे शीलाकीयावृत्तिः ॥३५३॥ दीप अनुक्रम [६८७] केचन संतीत्येवं ते ग्राह्योः । तदाहारोऽप्येकान्तेनाशुभपुद्गलनिर्वर्तित ओजसा न प्रक्षेपेणेति । देवा अप्यधुना बाहुल्येनानुमान- आहार गम्या एव, तेषामप्याहारः शुभ एकान्तेनोजोनिवर्तितो न प्रक्षेपकृत इति, स चाभोगनिवर्तितोऽनाभोगकृतध, तत्रानाभोगकतः परिज्ञाध्य. | प्रतिसमयभावी आभोगकृतब जघन्येन चतुर्थभक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्पसहस्रनिष्पादित इति । शेषास्तु तिर्यअनुष्याः,181 तेपां च मध्ये मनुष्याणामभ्यर्हितखातानेच प्राग्दर्शयितुमाह अहावरं पुरक्वायं णाणाविहाणं मणुस्साणं तंजहा-कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलकखुयाणं, तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए [व] णामं संजोगे समुप्पजद, ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इस्थित्ताए पुरिसत्ताए गपुंसगत्साए विउटुंति, ते जीवा माओउयं पिउसुकतं तदुभयं संसह कलुसं किविसं तं पढमत्साए आहारमाहारेंति, ततो पच्छा जं से माया णाणाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेति, आणुपुत्रेण वुड्डा पलिपागमणुपवना ततो कायातो अभिनिधहमाणा इत्धि वेगया जणयंति पुरिसं गया जणयंति णपुंसगं वेगया जपायंति, ते जीवा डहरा समाणा माउ ॥३५३॥ क्खीरं सप्पि आहारति, आणुपुबेणं बुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारति पुढ१ सर्वग्वादर्शयति पाठ एषः, तथापि टीप्पणीतोऽन्तःप्रविष्ट इति ज्ञायते। २ लोमाहारोऽप्याजस्तया विवक्षितस्तेन केवलः प्रक्षेपः प्रतिषियः । merseeeeeeseroen ~710~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy