SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१५], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [५५] మనం నింపు दीप अनुक्रम [६८७] सहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुरवा(कुरा) णं उदगाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेऽवि यणं तेसिं रुक्वजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव करजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्वलच्छिभगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्खायं ॥ भूत्रं ५५॥ सुधर्मस्वामी जम्यूस्वामिनमुद्दिश्येदमाह-तद्यथा-श्रुतं मयाऽऽयुष्मता तु भगवतेदमाख्यातं, तद्यथा-आहारपरिज्ञदमध्ययन, तस्य चायमर्थ:-प्राच्यादिषु दिक्षु 'सर्वत' इत्यू/धो विदिक्षु च 'सवार्वति'त्ति सर्वसिन्नपि लोके क्षेत्रे प्रज्ञापकभावदिगाधा| रभतेऽस्मिन लोके चखारो 'बीजकाया' बीजमेय कायो येषां ते तथा, बीजं वक्ष्यमाणं, चखारो 'बीजप्रकाराः समुत्पत्तिभेदा॥ भवन्ति, तद्यथा-अग्रे बीजं येषामुल्पद्यते ते तलतालीसहकारादयः शाल्यादयो वा, यदिवाऽग्राण्येवोत्पत्ती कारणतां प्रतिपद्यन्ते । येपां कोरण्टादीनां ते अग्रबीजाः, तथा मूलबीजा आर्द्रकादयः, पर्वबीजास्विक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः, नागार्जुनीयास्तु पठन्सि-"यणस्सइकाइयाण पंचविहा बीजबकती एवमाहि जइ-तंजहा-अग्गमूलपोरुक्संघवीयरुहा छहावि एगेंदिया || | संमुच्छिमा बीया जायंते" यथा दग्धवनस्थलीषु नानाविधानि हरितान्युद्भवन्ति पछिन्यो वाभिनवतडागादाविति । तेषां च । 9 चतुर्विधानामपि वनस्पतिकायानां यद्यस्य बीजम्-उत्पत्तिकारणं तपथाबीजं तेन यथाबीजेनेति, इदमुक्तं भवति-शाल्यकुरस 0 | वनस्पतिकायानां बीजस्य वर्णनं ~703~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy