SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [४१], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [४१] नावानAAA.SAAR सूत्रकृताङ्गेचचं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्यर्थ ज्वलतामगाराणां प्रतिपूर्णा पात्रीम-अयोमयं भाजनमयोमयेनैव २ क्रिया | संदंशकेन गृहीखा तेषां ढोकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः ! पूर्वोक्तविशेषणविशिष्टा इदमकारभृतं स्थानाध्य. न्धे शोला- भाजनमेकैकं मुहूर्त प्रत्येकं बिभृत यूयं, न चेदं (ह) संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः नापि च साधर्मिकान्यधार्मिकाणाकीयावृत्तिः 18 मनिदाहोपशमादिनोपकार कुयुरिति, 'ऋजयो मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुयुः, ततोऽसौ पुरुषः ॥३४॥ तद्भाजनं पाणी समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत यूयं, एवमभिहितास्ते ऊचुः-दाहमयादिति, एतदुक्तं भवति-अवश्यमग्निदाहभयान कविदयभिमुखं पाणिं ददातीत्येतत्परोऽयं । & दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति ?, दुःखमिति चेयद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, 18॥ तदेवं सति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् 'आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःख| मिस्येवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्ममाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स 8 पश्यति । तदेतत् समवसरणं स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनावि-18 || दिवपरमार्थाः श्रमणब्राह्मणादयः 'एवं वक्ष्यमाणमाचक्षते परेषामात्मदान्धोत्पादनायैवं भाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति | IS व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म 'प्ररूपयन्ति' व्याचक्षते, तद्यथा-'सर्वे प्राणा' इत्यादि, ॥३४०॥ यावद्धन्तच्या दण्डादिभिः परितापयितच्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादी रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं वस्तादय इवेत्येवं ये श्रमणादयः प्राणिनामुपतापकारिणी भाषां भाषन्ते (ते) आगामिनि, 30093e220060030 दीप अनुक्रम [६७३] ~684~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy