SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [४१], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [४१] दीप अनुक्रम [६७३] eaceaeneweceeseseaonetiserses कालेज्नेकशी बहुशः खशरीरच्छेदाय मेदाय च भापन्ते, तथा ते सावद्यभाषिणो भविष्यति काले जातिजरामरणानि बहुनि प्रामुवन्ति । योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपश्चान्तर्गतास्तेजोवायुपूधैर्गोत्रो| दुलनेन कलकलीभावभाजो भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं कुर्वन्ति, तथा ते निर्विवेका मानवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुःखदोमनस्यानामाभागिनो भविष्यन्तीति । किंबहुनोक्तेन ?, उपसंहारव्याजेन गुरुतरमनर्थसंबन्धं दर्शयितुमाह-'अणादियं' इत्यादि, नास्यादि- रस्तीत्यनादि:--संसार, तदनेनेदमुक्तं भवति यत्कश्चिदभिहितं यथाज्यमण्डकादिक्रमेणोत्पादित इत्येतदपास्तं, न विद्यतेऽवद-18 -पर्यन्तो यस्ख सोऽयमनवदनोऽपर्यन्त इत्यर्थः, तदनेनेदमुक्तं भवति-यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेपसागरजलप्लावनं द्वादशा|दित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्व मिथ्येति, 'दीर्घ' मित्यनन्तपुद्गलपरावर्तरूपकालावस्थान, तथा चत्वारोऽन्ता-गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एवं कान्तार: संसारकान्तारो, निर्जल: समयसागरहितोऽरण्यप्रदेशः कान्तार इति । | तदेवंभूतं 'भूयो भूयः' पौन:पुन्येनानुपरिवर्तिष्यन्ते-अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्वन्तीति, अत एवाह-यतस्ते प्राणिनां हन्तारः, कुत एतदिति चेत्सावयोपदेशाद् , एतदपि कथमिति चेदन्ततः आदेशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति-नैव ते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावास्या भोत्स्यन्ते, अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धेरकैवल्यावाप्तेच कारणमाह, तथा परिनितिः परिनिर्वाण-आनन्दसुखावाप्तिस्तां ते नैव प्राप्स्यन्ते, अनेनापि सुखातिशयाभावः प्रदर्शितो भवतीति, तथा नेते शारीरमानसानां ~685~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy