SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [३९] दीप अनुक्रम [६७१] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३९], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - जा सा सबओ विरयाविरई एस ठाणे आरंभणोआरंभट्टाणे एस ठाणे आरिए जाव सङ्घदुक्खप्पहीणमरगे एतसम्म साहू ॥ सूत्रं ३९ ॥ अथपरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते - एतच्च यद्यपि मिश्रखाद्धर्माधर्माभ्यामुपेतं तथापि धर्मभूयिष्ठखाद्धार्मिकपक्ष एवावतरति, तद्यथा— बहुपु गुणेषु मध्यपतितो दोषो नात्मानं लभते कलङ्क इव चन्द्रिकायाः, | तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कल्पयितुमलम् एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा— अल्पा—स्तोका परिग्रहारम्भेष्वि|च्छा - अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीलाः सुत्रताः सुप्रत्यानन्दाः साधवो भवन्तीति । तथैकस्मात्-स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकसाथ सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि प्रतानि संयोज्यानीति । एतसादपि सामान्येन निष्टता इत्यतिदिशन्नाह 'जे यावण्णे' इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकस्साद्यत्रपीडननिर्लाञ्छन कृषीवलादेर्निवृत्ता एकस्माच्च क्रयविक्रयादेरनिट्टत्ता इति ॥ तां विशेषतो दर्शयितुमाह - विशिष्टोपदेशार्थं श्रमणानुपासते – सेवन्त इति श्रमणोपासकाः ते च श्रमणोपासनतोऽभिगतजीवाजीवस्वभावाः तथो|पलब्धपुण्यपापाः । इह च प्रायः सूत्रादर्थेषु नानाविधानि सूत्राणि दृश्यन्ते न च टीकासंवाद्येकोऽप्यस्माभिरादर्शः समुप| लब्धोऽत एकमादर्शमङ्गीकृत्यासाभिर्विवरणं क्रियते इत्येतदवगम्य सूत्रविसंवाददर्शनाचिव्यामोहो न विधेय इति । ते श्रा वकाः परिज्ञातबन्धमोक्षखरूपाः सन्तो न धर्मास्याम्यन्ते मेरुरिव निष्प्रकम्पा दृढमार्हते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिप Education International For Parts Only ~675~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy