________________
आगम
(०२)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [६७१]
सूत्रकृताने २ श्रुतस्क न्धे शीलाकीयावृत्तिः
॥३३६ ॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३९], निर्युक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
त्यर्थं दृष्टान्तभूतं कथानकं तच्चेदं तद्यथा- राजगृहे नगरे कश्विदेकः परिवाद विद्यामन्त्रौषधिलब्धसामर्थ्यः परिवसति, स च विद्यादिवलेन पत्तने पर्यटन यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं यथा देव ! प्रत्यहं पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं (देव ! ) क्रियतां प्रसादस्तद म्वेषणेनेति । राज्ञाऽभिहितं गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरात्मानं लप्स्ये किंच – यदि पञ्चषैरहोभिर्न लभे चौरं वि मर्शयुक्तोऽपि च त्वक्ष्याम्यात्मानमहं ज्वालामालाकुले वहाँ, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः राज्ञा च सचि| शेषं नियुक्ता आरक्षकाः । आत्मनाऽप्येका की खगखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता पञ्चमेऽहनि भोजन ताम्बूलगन्धमाल्यादिकं गृहन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिवाद, तत्पृष्ठगामिना नगरोद्यानवृक्षको प्र| वेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पितं यद्यस्य सत्कमङ्गनाजनोऽपीति । तत्र चैका सीमन्तिनी अत्यन्तमौष| धिभिर्भाविता नेच्छत्यात्मीयमपि भर्तारं ततस्तद्विद्भिरभिहितं यथाऽस्याः परिव्राट्सत्कान्यस्थीनि दुग्धेन सह संवृष्य यदि दीयन्ते तदेयं तदाग्रहं मुञ्चति ततस्तत्स्वजनैरेवमेव कृतं यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा तथा तत्स्नेहानुबन्धोऽपैति, सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदनु रक्ता निजे भर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परित्राजा नेच्छत्यपरम् एवं श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने न शक्यते अन्यथाकर्तुम्, अत्यन्तं सम्यक्लोपधेन वासितत्वादिति । पुनरपि | श्रावकान् विशिनष्टि- 'जाव उसियफलिहा' इत्यादि, उच्छ्रितानि स्फटिकानीव स्फटिकानि - अन्तःकरणानि येषां ते तथा, एतदुक्तं भवति — मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा उद्घाटितगृहद्वारास्तिष्ठन्ति
Education International
For Parts Only
~676~
१२ क्रिया
स्थानाध्य० मिश्र धर्मपक्षे श्राव
कव०
॥३३६॥
wor