SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [३६] दीप अनुक्रम [६६८] सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलावीयावृति: ||३३२ ॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३६], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - ति ?, यतस्ते नरकाः पञ्चानामपीन्द्रियार्थाना मशोभनत्वादशुभाः, तत्र च सस्यानामशुभकर्मकारिणा मुग्रदण्डपातिनां च वज्रप्रचुराणां तीव्रा अतिदुःसहवेदनाः शारीराः प्रादुर्भवन्ति तथा च वेदनयाऽभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीपनिद्रामयाशुवन्ति न येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, तामुज्ज्वलां तीव्रानुभावेनोत्कटामित्यादिविशेषणविशिष्टां यावद्वेदयन्ति अनुभवन्तीति । अयं तावदयोगोलकपापाणदृष्टान्तः | शीघ्रमधोनिमज्जनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह - से जहाणामए रुक् सिया पायांगे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गन्मातो गर्भ जम्मातो जम्मं माराओ मारं परगाओ पारगं दुक्खाओ दुक्खं दाहिणगामिए पेरइए कण्हपक्खिए आगमिस्साणं दुल्लभवोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असङ्घदुक्खपहीणमग्गे एगतमिच्छे असाहू पढमस्स स्स अथम्पक्स विभंगे एवमाहिए ॥ सूत्रं ३७ ॥ तद्यथा नाम कभिक्षः पर्वताग्रे जातो मूले छिन्नः शीघ्रं यथा निम्ने पतति, रवमसावप्यसाधु कर्मकारी तत्कर्मवारितः शीघ्रमेव नरके पतति, ततोऽप्युद्वत्तो गर्भाद्गर्भमवश्यं याति तस्य किंचित्राणं भवति यावदागामिन्यपि कालेऽसी दुर्लभधर्मप्रतिपचिर्भवतीति । साम्प्रतमुपसंहरति- 'एस ठाणे' इत्यादि, तदेतत्स्थानमनायें पापानुष्ठानपरखाद्यावदेकान्त मिथ्या रूपमसाधु । तदेवं | प्रथमस्याधर्मपाक्षिकस्य स्थानस्य 'विभङ्गो' विभागः स्वरूपमेप व्याख्यातः ॥ Education Internation For Pasta Lise Only ~899~ २ क्रिया स्थानाध्य० अधर्मपक्षे नरकस्व० दुर्लभबो धिता च ॥३३२ ॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy