SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [३६] दीप अनुक्रम [६६८] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३६], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Education Intention - ते णं णरगा अंतो वा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंद्रसूरनक्खतजोइस पहा मेदवसामंसरुहिरपूयपडलचिल्लिलित्ताणुलेवणतला असुई वीसा परमदुभिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा णरगा असुभा णरपसु वेयणाओ ॥ णो चेव ree नेरया विद्दाति वा पयलायंति वा सुई वा रतिं वा धितिं वा मतिं वा उबलभंते, ते णं तत्थ उज्जलं विलं पगाढं कयं कक्कसं चंडं दुक्खं दुग्गं तिचं दुरहियासं णेरइया बेयणं पचणुभवमाणा विहरति ॥ सूत्रं ३६ ॥ मिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः - मध्ये वृत्ता बहिरपि चतुरस्रा अधव क्षुरप्रसंस्थानसंस्थिताः, एतच संस्थानं पुष्पावकीर्णानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यत्रचतुरस्रसंस्थाना एव भवन्ति, | तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः कचित्पाठो नित्यान्वकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थ तेषामेव विशेषणान्याह - 'मेदवसेत्यादि, दुष्कृतकर्मकारिणां ते नरकास्तदुःखोत्पादनायैवंभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानि सङ्गास्तेलिप्तानि - पिच्छिलीकृतान्यनुलेपनतलानि - अनुलेपनप्रधानानि तलानि येषां ते तथा, अशुचयो विष्ठाऽसृक्क्लेदप्रधानत्वाद् अत एव | विश्राः कुथितमांसादिकल्प कर्दमावलिप्तखात् एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असगन्धाः, तथा कृष्णामिवर्णाभा | रूपतः स्पर्शतस्तु कर्कशः- कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा, किं बहुना ?, अतीव दुःखेनाधिसान्ते, किमि - अत्र नरक स्वरुप निरूपणा क्रियते For Pale Only ~667~ nayor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy