SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||2|| दीप अनुक्रम [२९] सूत्रकृताङ्ग शीलाङ्का चाययचियुर्त ॥ ३० ॥ Eticatur “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा - २ ], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र - [०२], अंग सूत्र -[ ०२ ] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः न निषिध्यते इति श्लोकार्थः ॥ १ ॥ तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यचैर्नियतिवादिभिराश्रीयते तच्छ्रोकद्वयेन दर्शयितुमाह न तं सयं कर्ड दुक्खं, कओ अन्नकडं च णं ? । सुहं वा जई वा दुक्खं, सेहियं वा असेहियं ॥ २ ॥ सयं कडं न अण्णेहिं, वेदयंति पुढो जिया । संगइअं तं तहा तेसिं, इहमेगेसि आहिअं ॥ ३ ॥ यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् 'स्वयम्' आत्मना पुरुषकारेण 'कृतं' निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम्, अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राां, ततश्चेदमुक्तं भवति योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति तथा कुतः 'अन्येन' कालेश्वरखभावकर्मादिना च कृतं भवेत् 'ण' मित्यलङ्कारे तथाहियदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिकर्षकादीनां समाने पुरुषाकारे सत्ति फलप्राप्तिवैसदृश्यं फलाप्राप्तिव न भवेत्, कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिर्दृश्यत इति, अतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि ?, नियतेरेवेति, एतच द्वित्तीय श्लोकान्तेऽभिधास्यते नापि कालः कर्ता, तस्यैकरूपत्वाज्जगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि -अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणमेदव, तथेश्वर कर्तृकेऽपि सुखदुःखे न भवतः, यतोऽसावीश्वरो मूर्तीमूर्ती वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रियत्वम् अपिच -- यद्यसौ रागादिमांस्ततोऽसदाद्यव्यतिरेकाद्विश्वस्याकतव, अथासौ विगतरागस्ततस्तत्कृतं सुभगादुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्यापि सुखदुःखादिकर्तुत्वानुपपत्तिः, यतोऽसौ स्वभावः For Park Lise Only ~64~ १ समया० उद्देशः २ नियतिवादः ॥ ३० ॥ caror
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy