SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-३], नियुक्ति: [३५] (०२) मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३|| दीप अनुक्रम [३०] पुरुषानिनोऽभिन्नो वा, यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमल, तसानिन्नत्वादिति, नाप्पभिन्नः अभेदे पुरुष एव सात , तस्य चाकर्तृलमुक्तमेव । नापि कर्मणः सुखदुःखं प्रति कर्तृवं घटते, यतस्तत्कर्म पुरुषानिन्नमभित्र वा भवेत् १, अभिनं चेत्पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्न तरिक सचेतनमचेतनं वा?, यदि सचेतनमेकस्मिन् काये चैतन्यद्ध यापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादन प्रति कर्तृखमिति, एतच्चोत्तरत्र व्यासेन-19 प्रतिपादयिष्यत इत्यलं प्रसङ्गेन । तदेवं सुखं 'सैद्धिक' सिद्धौ-अपवर्गलक्षणायां भवं यदिवा दुःखम्-असातोदयलक्षणमसैद्धिकं | सांसारिकं, यदिवा उभयमप्येतत्सुखं दुःखं वा, सचन्दनाङ्गनायुपभोगक्रियासिद्धौ भवं तथा कशाताडनानादिसिद्धौ भवं. | सैद्धिकं, तथा 'असैद्धिक' सुखमान्तरमानन्दरूपमाकसिकमनवधारितबानिमित्तम् एवं दुःखमपि ज्वरशिरोऽतिशूलादिरूपम-10 ॥जोत्थमसैद्धिक, तदेतदुभयमपि न खयं पुरुषकारेण कृतं नाप्यन्येन केनचित् कालादिना कृतं 'वेदयन्ति' अनुभवन्ति 'पृथक्जीवा' प्राणिन इति । कथं तर्हि तत्तेषामभूत् । इति नियतिवादी स्वाभिप्रायमाविष्करोति-"संगइयंति" सम्यक्स्वपरिणामेन गतिःयस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगतिः नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते, 'हह' अस्मिन् सुखदुःखानुभववादे एकेषा वादिनाम् 'आख्यातं तेषामयमभ्युप-1 गमः, तथा चोक्तम्-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि || 8| प्रयत्ने, नाभान्यं भवति न भाविनोऽस्ति नाशः ॥१॥"॥३॥ एवं श्लोकद्वयेन नियतिवादिमतमपन्यस्थास्योत्तरदानायाह ~65~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy