SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [३०] दीप अनुक्रम [६६२] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२. ], अध्ययन [ २ ], उद्देशक [-], मूलं [३०], निर्युक्तिः [१६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - जाणादिट्टीण जाणारुणं णाणारंभाणं णाणाज्झवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवह, तंजा-भोमं उपायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोगलक्खणं मिंडलक्खणं कुडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं चकलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिक्खणं कागिणिलकवणं सुभगाकरं दुब्भगाकरं गन्भाकरं मोहणकरं आहवणिं पागसासणिं दद्द होमं स्वत्तियविजं चंदचरियं सुरचरियं सुक्कचरियं बहस्सहचरियं उक्कापायं दिसादाहं मियचक्रं वायसपरिमंडल पंसुबुद्धिं केसवुद्धिं मंसबुद्धि रुहिरबुद्धिं वेताल अद्भवेतालिं ओसोवणिं तालुगधाडणिं सोवागिं सोवरिं दामिलि कालिंगि गोरिं गंधारि ओवनणि उप्पयणि जंभणि श्रंभणि लेसणि आमयकरणिं विसल्लकरणिं पकर्माणि अंतद्वाणि आयमिणि, एवमाहआओ बिनाओ अन्नस्स हे पउंजंति पाणस्स हेडं पडंजंति वत्थस्स हेड पडजति लेणस्स हे परंजंति सयणस्स हेडं पउंजंति, अन्नेसिं वा विरूवस्वाणं कामभोगाण हेडं पउंजंति, तिरिच्छं ते बिजं सेवेंति, ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराई आसुरियाई किव्विसियाई ठाणाई उववन्तारो भवति, ततोऽवि विप्पमुद्यमाणा भुजो एलम्यताए तमअंधयाए पञ्चायति ॥ सूत्रं ३० ॥ अस्मात्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भेण प्रतिपाद्यते, यथाऽऽचारे प्रथमश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूताभिञ्चलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदानशारीरचि Etication Internation For Park Use Only ~639~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy