SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३०], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [३०] कीयावृत्तिः दीप अनुक्रम [६६२] मूत्रकृताङ्गे ४ कित्सितकल्पसंज्ञकायां यन्नाभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चियादावुत्तरसद्भावोजगन्तव्यः, तदिहापि पूर्वेण २ किया२ श्रुतस्क- यन्नाभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते-मृग्यन्ते विज्ञानदारेणा- स्थानाध्य. न्धे शीला- न्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केषाञ्चिदल्पसवानां तेन ज्ञानलवेनाविधिप्रयुक्तनानानुवन्धिना विजयादिति, भामादिनस च विभङ्गवद्-अवधिविपर्ययवद्विभङ्गो-ज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्च पुरुषविचयविभङ्गस्तमेवंभूतं ज्ञानविशेषमाख्यास्या योक्तःफलं ३ मि-प्रतिपादयिष्यामि, यादृशानां चासौ भवति ताल्लेशतः प्रतिपादयितुमाह-इह ग्वलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे प्रवचने का नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येपां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः पदस्थानपतिता भवन्ति, तथा छन्द:-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणाप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिपवधिकानि प्रमाणमवगन्तव्यं, तथा नाना | रुचिर्येषां ते नानारुचयः, तथाहि--आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्थान्याऽन्यस्सान्या 18 रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृषितानामिदं नानाविध | पापश्रुताध्ययनं भवति, तद्यथा-भूमौ भवं भौमं निघोतभूकम्पादिकं, तथोत्पातं कपिहसितादिक, तथा स्वप्नं-गजवृषभसिंहादिकं, ॥३१८॥ | तथाऽन्तरिक्षम्-अमोधादिक, तथा अङ्गे भवमाङ्गम् अक्षिवाहुस्फुरणादिकं, तथा स्वरलक्षणं का कखरगम्भीरस्वरादिक, तथा| | लक्षणं यवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जन-तिलकमषादिक, तथा स्त्रीलक्षणं रक्तकरचरणादिकं, एवं पुरुषादीनां ~640~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy