________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२९], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [२९]
दीप अनुक्रम [६६१]
मात्मार्थ संवृतस्थानगारखेर्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाकायैः समितस्य तथा तिमृभिर्गुप्तिभिगुप्तस्य, पुनर्गुसिग्रह| गमेता भिरेव गुप्तिभिगुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्त्युपेतब्रह्मचारिणश्च | सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्ववर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनकं वा गृहतो| | निक्षिपतो वा यावचक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विधते विविधा मात्रा विमात्रा तदेवंविधा| सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकर्यापथिका नाम क्रिया केवलिनापि क्रियते, तथाहि-सयोगी जीवो न शक्रोति क्षणमप्येकं निश्चलः स्थातुम् , अमिना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोकम् "केवली णं भंते ! अस्सि समयंसि | जेसु आगासपएसेमु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यवध्यते | | कर्म तस्य च कर्मणो या अवस्थास्ता: क्रियाः, ता एव दर्शयितुमाह-सा पढमसमये' इत्यादि, याऽसावकषाषिणः क्रिया तया यद्वध्यते कर्म तत्प्रथमसमय एवं बर्द्ध स्पृष्टं चेतिकता तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये 8 | निजीर्णा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायचा, तदभावाच न तस्स सांपरायिकस्येव स्थितिः, किंतु योगसद्भावाद्वध्यमानमेव स्पृष्टता-संश्लेष याति, द्वितीयसमधे खनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवमुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुम्पयं च, तदेवं सेयोपथिका क्रिया
१ केवली भदन्त । अस्मिन् समये येच्चाकाशप्रदेशेषु । १ बध्यमानस पालादायस्य गणना तृतीयस्य तु निजामाणस्य निर्माणलान स्थिती गणनेति कमिस्र्थ, भाष्ये तत्वार्थस्य तु एकसमयस्थितिकमिति ।
~637~