SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक -], मूलं [२९], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [२९] सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१६॥ दीप अनुक्रम [६६१] एeseseaeseseaecsesese यपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहमा कि २क्रियारिया इरियावहिया नाम कजइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए णिजिण्णा सा स्थानाध्य बद्धा पुट्ठा उदीरिया वेइया णिजिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावळ १३ ईर्यापति आहिज्जइ, तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिजइ ॥ से बेमि जे य अतीता जे य पडुपन्ना जे विकक्रिया य आगमिस्सा अरिहंता भगवंता सबे ते एयाई चेव तेरस किरियाणाइंभासिंसु वा भासेंति वा भासिस्संति वा पन्नविंसु वा पन्नविति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियट्ठाणं सेविसु वा सेवंति वा सेविस्संति वा ॥ सूत्रं २९॥ अथापरं त्रयोदर्श क्रियास्थानमीर्यापथिकं नामाख्यायते, ईरणमीर्या तस्खास्तया वा पन्था ईर्यापथस्तत्र भवमी-पथिकम् , एतच शब्दव्युत्पचिनिमित्तं, प्रवृत्तिनिमित्तं खिद-सर्वत्रोपयुक्तस्याकषायस्य समीक्षितमनोवाकायक्रियस्य या क्रिया तया यत्कर्म तदर्यापथिक, सैव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस भवति? किंभूता वा? कीटकर्मफला वा? इत्येतदर्शयितुमाह-18 'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मसं तदर्थमास्मखार्थे संवृतख मनोवाकार्यः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य बसंघृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकार्याकरणात् , तदेव-| ॥३१६॥ | पथः स विद्यते यस साधोरप्रमत्तस्य तदौर्या (स इपिथिकः तस्संदीया ) प्र. प्रत्यपेक्षया सावतत् । ~636~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy