SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक -], मूलं [२८], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२८] दीप अनुक्रम [६६०] a9a900ass89390090ae अपि किल्विषिकेषु स्थानेधूत्पत्स्यन्ते, तस्मादपि स्थानादायुषः क्षवाद्विप्रमुच्यमानाः च्युताः किल्विषबहुलास्तस्कमशेषेणैलवन्मूका एलमूकास्तद्भावेनोत्पद्यन्ते, किल्बिषिकस्थानाच्युतः समनन्तरभवे या मानुषखमवाप्य यथैलकने यूकोचाकवाक् भवति एवमसावप्प-1 व्यक्तवाक् समुत्पद्यत इति । तथा 'तमूयसाएति तमस्खेन-अत्यन्तान्धतमसलेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा | जातिमूकलेनापगतवाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावधानुष्ठानादनिवृत्तानामाधाकमोंदिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तत्प्रत्ययिक' लोभप्रत्ययिक सावर्व कर्माधीयते । तदेतल्लोभप्रत्ययिक द्वादशं क्रियास्थानमाख्या-18 तमिति ॥ साम्प्रतमेतेपा द्वादशानामप्युपसंहारार्थमाह-'इतिः उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यबसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणावः-संयमः स विद्यते यस्खासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः181 श्रमण:-साधुः, तमेव विशिनष्टि-मा बधीरित्येवं प्रवृत्तियेस्थासौ माहनस्तेनैव एतद्गुणविशिष्टेनैतानि सम्पग्यथावस्थितवस्तुखरूप-12 निरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकला परिज्ञथा ज्ञातव्यानि प्रत्याख्यानपरिशया परिहर्सव्यानि भवन्तीति ॥ अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिजइ, इह खलु अत्तत्साए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियरस आयाणमंडमत्तणिक्खेवणासमियस्स चारपासवणवेलसिंघाणजल्लपारिहावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुस्सस्स कायगुस्सस्स गुसिंदियस्स गुत्तभयारिस्स आउसं गच्छमाणस्स आपसं चिट्ठमाणस्स आउ णिसीयमाणस्स आउसं तुपमाणस्स आउत्तं भुंजमाणस्स आउसं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पा | तेरशमा ईर्याप्रत्ययिका-क्रिया आरभ्यते, ~635~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy