________________
आगम
(०२)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम
[६६०]
सूत्रकृताङ्गे
२ श्रुतस्क न्वे शीला
ङ्कीयावृत्तिः
॥३१५॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [२८], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
ग्राह्योऽन्ये तु शूद्रा ब्रह्मा इति किं बहुनोक्तेन ?, नाहमुपद्रावयितच्यो- जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं तेषां परपीडोपदेशनतोऽतिमूढतयाऽसंबद्धप्रलापिनामज्ञानावृतानामात्मभरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति, अस्य चोपलक्षणार्थखात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना त्वनादिभवाभ्यासादुस्त्यजसेन प्राधान्यात् सूत्रेवात्रक्षाधिकृत्याह--'एवमेवेत्यादि, 'एवमेव' पूर्वोकेनैव कारणेनातिमूढखादिना परमार्थमजानानास्ते तीर्थिकाः श्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु च शब्दादिषु मूर्च्छिता गृद्धा प्रथिता अभ्युपपन्नाः । अत्र चात्यादरख्यापनार्थ प्रभूतपर्यायग्रहणम्, एतच स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम्- “मूलमेयमहम्मस्स, महादोससमुस्सय' मित्यादि, इह च खीसङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः श्रीकामग्रहणं, सत्र चाऽऽसका वावन्तं कालमासते तत्सूत्रेणैव दर्शयति- यावद्वर्षाणि चतुष्पञ्चपदशकानि, अर्थ व मध्यमकालो गृहीतः, एतावत्कालोपादानं व साभिप्रायकं, प्रायस्तीर्थिका अतिक्रान्तवयस एवं प्रव्रजन्ति तेषां चैतावानेव कालः संभाव्यते, बदिवा मध्यग्रहणाचत ऊर्ध्वमध्य गृझते | इति दर्शयति तस्साचोपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्सापि गृहवासं 'भुक्त्वा भोग भोगाव इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोगमोगास्तान् शुक्ला, ते च किल वयं प्रत्रजिता इति, न ख भोगेभ्यो विनिवृताः, यतो मिध्यादृष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणाम [ ग्रन्थानं ९५०० ] रहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षमे कालमासे कालं कृता विष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्विविकेषु स्थानेपुत्पादयितारो भवन्ति, से अज्ञानतपसा मृता १ मूले व्यत्ययेन । २ मूलमेतदपस्य महादोषसमुच्छ्रयं ।
Education Internation
For Parts Only
~634~
२ क्रियास्थानाध्य० लोभक्रिया
१२
॥३१५॥