________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-२७], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृतानं
शीलाका चायीयवृचियुतं ॥२९॥
पुन्येन समनुभवन्ति, एतच्च श्लोकाई सर्वेत्तर श्लोकार्थेष्वायोज्यम् , शेपं सुगम यावदुद्देशकसमाप्तिरिति ॥ २६ ॥ नवरम् 'उच्चा- १ समया. बचानी'ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भादर्भमेष्यन्ति याखन्त्यनन्तशो॥8॥
उद्देशः२ निर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्खामिनं प्रत्याह-वीम्यहं तीर्थकराज्ञया, न खमनीषिकया, स चाहं प्रवीमि येन 8 | मया तीर्थकरसकाशाच्छ्रुतम् , एतेन च क्षणिकवादिनिरासो द्रष्टव्यः ॥२७॥ इति समयाख्यप्रथमाध्ययने प्रथमोद्देशकः समाप्तः ॥ वाद:
सूत्रांक
||२७||
दीप
अनुक्रम
[२७]
अथ प्रथमाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥ उक्तः प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते,
तस्य चायमभिसंबन्धः- इहानन्तरोद्देशके खसमयपरसमयग्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवा-11 ऽनन्तरोदेशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्याष्टिमतान्युपदर्य निराक्रियन्ते, अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बंधनं बुध्येत तच त्रोटयेदिति तदेव च चन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदश्यतेतदेवमनेकसंवन्धनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुचारणीयं, तोदम् -1||
आघायं पुण एगेसिं, उववण्णा पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणउ ॥१॥ अस्स चानन्तरपरम्परसूत्रः संबन्धो वक्तव्यः, तत्रानन्तरसूत्रसंबन्धोऽयम्-इहानन्तरसूत्र इदमभिहितं, यथा 'पञ्चभूतस्क-1
JMEarathi
Bouncurammaru
अस्य पृष्ठे प्रथम अध्ययनस्य द्वितीय उद्देशकस्य आरम्भ:
~62~