SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-२५], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२५|| | पञ्चभूतास्तिखादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दशविधो धर्मस्तमज्ञावैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्क- 18 लाभावाच्च तेषामफलवादिलं तदुत्तरग्रन्थेनोदेशकपरिसमाप्त्यवसानेन दर्शयति--'ये ते त्विति' तुशब्दश्वशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'ओघो' भवौषः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः ॥ ॥ २०॥ तथा च न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ।। २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ यत्पुनस्ते || प्राप्नुवन्ति तद्दर्शयितुमाह नाणाविहाई दुक्खाई, अणुहति पुणो पुणो । संसारचक्कवालंमि, मनुवाहिजराकुले ॥ २६ ॥ उच्चावयाणि गच्छंता, गब्भमेस्संति णंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥ २७॥ इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो ॥ 'नानाविधानि' बहुप्रकारागि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि-नरकेषु करपत्रदारणकुम्भीपाकतप्ताय शाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदमनाङ्कनताडनाऽतिभारारोपणक्षुत्तृडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येया॑किल्विषिकलच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्वे पौनः अप्रकार कर्म चू दीप अनुक्रम estseesectikseersesesececemeseccce [२५] aantaram.org ~61~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy