SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२०|| दीप अनुक्रम [२०] सूत्रकृताङ्ग शीलाङ्काचार्ययचियुतं ॥ २८ ॥ “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [गाथा - १९], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्वीत्युक्तं भवति ।। १९ ।। इदानीं तेषामेवाफलवा दिखाविष्करणायाह- ते णावि संधि णच्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ॥२०॥ विसंधिंचाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारपारगा ॥२१॥ न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते गब्र्भस्स पारगा ||२२|| ते णावि संधिंणञ्चाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ संधिचाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ सिंधिंचाणं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं; न ते मारस्स पारगा ॥२५॥ ते - पञ्चभूतवाद्याद्याः 'नापि' नैव 'सन्धि' छिद्रं विवरं स च द्रव्यभावभेदाद्वेधा, तत्र द्रव्यसन्धिः कुब्यादेः भावसन्धिव ज्ञानावरणादिकर्मविवररूपः तमज्ञाला ते प्रवृत्ताः णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो भवति तथा अनु| द्वैव ते बराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च यदिवा-सन्धानं सन्धिः - उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञाखा प्रवृत्ता इति, यतञ्चैवमतस्ते न सम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसो— निपुणा 'जनाः ' Eaton International For Parts Only ~60~ १ समयाध्ययने मिध्यात्वफलं ॥ २८ ॥ waryru
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy