________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१८], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
||१९||
क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायानिति । एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तायी भूतेभ्यः18 | कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यकमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणसात् पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेनित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्स साधितत्वात 'चतुर्दातुकमा शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ॥ १८॥ साम्प्रतं पञ्चभूतात्माऽद्वैततजीवतच्छ|रीराकारकात्मषष्ठक्षणिकपश्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां खदर्शनफलाभ्युपगमं दर्शयितुमाह
अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमावण्णा, सबदुक्खा विमुच्चई ॥१९॥ 'अगार' गृहं तद् 'आवसन्तः' तसिस्तिष्ठन्तो गृहस्था इत्यर्थः, 'आरण्या वा' तापसादयः, 'प्रत्रजिताश्च' शाक्यादयः,18 ॥ अपिः संभावने, इदं ते संभावयन्ति यथा-'इदम्' असदीयं दर्शनम् 'आपना आश्रिताः सर्वदुःखेभ्यो चिमुच्यन्ते, आषैत्वा- 19 देकवचनं सूत्रे कृतं, तथाहि-पचभूतत जीवतच्छरीरबादिनामयमाशयः-यथेदमसदीय दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुश्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः-"तपांसि यातनाचित्राः, संयमो भोगवश्चनम् । अग्निहोत्रादिकं कर्म, बालकीडेव लक्ष्यत ।। १॥" इति, सांख्यादयस्तु । मोक्षवादिन एवं संभावयन्ति-यथा येऽसदीय दर्शनमकर्तृवात्माऽद्वैतपश्चस्कन्धादिप्रतिपादकमापनाः प्रबजितास्ते सर्वेभ्यो १ दगसोयरिआदओ चू. तणाणं उवासगाविवशंति आरोप्पगावि अगागमणम्मिणोय देवा तओ चेव गिधंति ।
19200229200000000008092adrasi
दीप
अनुक्रम
[१९]]
Shinmaranorm
~59~