________________
आगम
(०२)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [६५२]
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [२०], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
रस्स मियरस बहाए उसुं आयामेत्ता णं णिसिरेज्जा, स मियं वहिस्सामित्तिकट्टु तित्तिरं वा वहगं वा गंवा लावगं वा कवोयगं वा कविं वा कविजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अण्ण फुसति अकमहादंडे || से जहाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोदवाणि वा कंगुणि वा परगाणि वा रालाणि वा गिलिज़माणे अन्नयरस्स तणस्स बहाए सत्थं णिसिरेज्जा, से सामगं तणगं कुमुदुगं वीडीऊसियं कलेसुयं तणं छिंदिस्सामित्तिकट्टु सालिं वा धीहिं वा कोदवं वा कंगुं वा परगं वा रालय वा छिंदिता भवइ, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सम्वजं आहिज्जर, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥ सूत्रम् २० ॥
अथापरं चतुर्थं दण्डसमादानमकस्साद्दण्डप्रत्ययिकमाख्यायते, इह चाकस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोचार्यत इति तदिहापि तथाभूत एवोचरित इति । तद्यथा नाम कचित्पुरुषो लुब्धकादिकः कच्छे वा यावद्वनदुर्गे वा गला मृगे :- हरिणैराटव्यपशुभिर्वृत्तिः -- वर्त्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः एतदेव दर्शयति-- मृगेषु प्रणिधानम् - अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः क मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थं कच्छादिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा मृगानेते मृगा इत्येवं कृत्वा तेषां मध्येऽन्यतरस्य मृगस्य वघार्थम् 'इषु' शरं 'आयामे तत्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति यथाऽहं मृगं हनिष्यामीति इषु॑ क्षिप्तवान् स च तेनेपुणा तित्तिरादिकं पक्षिविशेषं व्यापादयिता भवति, तदेवं खल्वसावन्यस्वार्थाय निक्षिप्तो दण्डो यदाऽन्यं स्पृशति' घातयति
Education Internation
चतुर्था अकस्मातदंड-क्रिया आरभ्यते,
For Parts Only
~621~