SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक -], मूलं [१८], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक २ श्रुतस्क- न्धे शीलाझीयावृत्तिः ॥३०८॥ [१८] दीप अनुक्रम [६५०] यत्किञ्चनकारिणः 'तत्मत्ययिक' दवदाननिमित्त 'सावधं कर्म' महापातकमाख्यातम् , एतच्च द्वितीयमनर्थदण्डसमादानमाख्यातमिति ।। तृतीयमधुना व्याचिख्यासुराह स्थानाध्य. अहावरे तचे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं हिंसादण्ड वा अन्निं वा हिंसिसु वा हिंसइ वा हिंसिस्सइ वा तं दंड तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णेणवि णिसिरावेति अन्नपि णिसिरतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावर्जति आहिज्वइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिए ॥ सूत्रम् १९॥ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् 'पुरुषः' पुरुषकार वहन खतो मरणभीरुतया चा मामयं पातयिष्यतीत्येवं मला कंसवदेवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं-ममीकारोपेतं परशुरामब-| स्कार्तवीर्य जपानान्यं वा कश्चनाय सर्पसिंहादिापादयिष्यतीति मला सर्पादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यप-18| |श्वादेरयमुपद्रवकारीतिकखा तत्र दण्डं निसृजति, तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिसिष्यतीत्येवं संभाविते || से स्थावरे वा 'तं दण्ड' प्राणव्यपरोपणलक्षणं खयमेव निसृजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते । इत्ये-12॥३०८।। तत्तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमारुयातमिति ॥ अहावरे चउत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे कच्छसि या जाव वणविदुग्गंसि वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिका अन्नय तृतीया हिंसादंड-क्रिया आरभ्यते, ~620~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy