SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [२०] दीप अनुक्रम [६५२] सूत्रकृताने २ श्रुतस्क न्धे शीला. शीयावृत्तिः ॥३०९ ॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [२०], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः सोकस्माद्दण्ड इत्युच्यते ॥ अधुना वनस्पतिमुद्दिश्याकसादण्डमाह से जहे' त्यादि, तद्यथा नाम कवित्पुरुषः कृषीवलादिः शाल्यादे :- धान्यजातस्य 'श्यामादिकं' तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थं 'शस्त्रं' | दात्रादिकं निसृजेत् स च श्यामादिकं तृणं छेत्स्यामीतिकृलाऽकसाच्छालि वा यावत् लिकं वा छिन्द्याद्रक्षणीय सैवासावकस्साच्छेत्ता भवति इत्येवमन्यस्यार्थाय - अन्यकृतेऽन्यं वा 'स्पृशति' छिनति, यदिवा 'स्पृशती' त्यनेनापि परितापं करोतीति दर्शयति, तदेवं खलु 'तस्य' तत्कर्तुः 'तत्प्रत्ययिकम्' अकसाद्दण्डनिमित्तं 'सावध' मिति पापम् 'आधीयते' संबध्यते, तदेतचतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यातमिति Education International - अहावरे पंचमे दंडसमादाणे दिट्टिविपरियासियादंडवत्तिएत्ति आहिज्जह, से जहाणामए केइ पुरिस माईहिंवा पहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूताहिं वा सुहाहिं वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुत्रे भवइ दिद्विविपरियासियादंडे । से जहाणामए केइ पुरिसे गामघायंसि वा नगरघायंसि वा खेड० कव्वड० मबघायंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्त्रमाणे अतेणे हयपुत्रे भवइ दिट्टिविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावज्जंति आहिलइ, पंचमे दंडसमादाणे दिट्टिविपरियासियादंडवत्तिपत्ति आहिए । सूत्रम् २१ ॥ अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्यविकमित्याख्यायते, तद्यथा नाम कचित्पुरुषः- चारभट्टादिको मातृपितृभ्रा पंचमा दृष्टिविपर्यासदंड-क्रिया आरभ्यते, For Palata Use Only ~622~ २ क्रियास्थानाध्य० अकस्माद्दष्टिविषया सदण्डौ ॥३०९॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy