SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१७] दीप अनुक्रम [६४९] “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [१७], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र - [०२ ], अंग सूत्र - ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः यत्प्रथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कचित्पुरुषः, पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी 'आत्मनिमित्तम्' आत्मार्थं तथा 'ज्ञातिनिमित्तं' खजनाद्यर्थं तथा अगारं गृहं तनिमित्तं तथा 'परिवारो' दासीकर्मकरादिकः परिकरो वा — गृहादेर्बुच्यादिकस्तन्निमित्तं तथा मित्रनागभूतयक्षाद्यर्थं 'तं' तथाभूतं स्वपरोपघात - रूपं दण्डं सस्थावरेषु प्राणिषु स्वयमेव 'निस्सृजति' निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणीं क्रियां करोतीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्यथिकं सावधक्रियोपातं कर्म 'आधीयते' संबध्यते इति । एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ॥ अहावरे दोचे दंडसमादाणे अण्डादंडवत्तिएत्ति आहिज्जह, से जहाणामए केइ पुरिसे जे इमे तसा पाणा भवति ते णो अचाए णो अजिणार णो मंसाए जो सोणियाए एवं हियाए पित्ताए बसाए पिच्छाए पुच्छाए बालाए सिंगाए बिसाणाए दंताए दाढाए हाए पहारुणिए अट्ठीए अह्निमंजाए जो हिंसिंस मे णो हिंसंति मेति णो हिंसिस्संति मेति णो पुत्तपोसणाए णो पसुपोसणयाए णो अगारपरिवहणता णो समणमाहणवत्तणाहेडं णो तस्स सरीरगस्स किंचि विप्परियादिता भवंति से हंता ऐसा भेत्ता लुंपइत्ता विलुपता उहवता उज्झिर्ज वाले वेरस्स आभागी भवति, अणट्ठादंडे ॥ से जहाणामए केइ पुरिसे जे इमे धावरा पाणा भवंति, तंजहा इकडा इ वा कडिणा छ वा जंतुंगा ह वा परवा वा तणा इ वा कुसाइ वा कुच्छगा इ वा पवगा इ वा पलाला इ वा, ते णो पुत्तपोसणाए णो पसुपोस द्वितीया अनर्थदंड -क्रिया आरभ्यते For Park Use Only ~617~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy