SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१८] दीप अनुक्रम [६५०] सूत्रकृताङ्गे २ श्रुतस्क म्बे शीलाडीयावृत्तिः ॥३०७॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [१८], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - Ja Eucation International गाए णो अगारपडिब्रूहणयाए जो समणमाहणपोसणयाए जो तस्स सरीरगस्स किंचि विपरियाइत्ता भवं ति, से हंता छेता भेत्ता लुंपइत्ता विलुपहन्ता उद्दवत्ता उज्झिडं वाले बेरस्स आभागी भवति, अणट्ठादंडे ॥ से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा णूमंसि वा गहणंसि वा गहणविदुग्गंसि वा वर्णसि वा वणविदुग्गंसि वा पञ्चयंसि वा विदुग्गंसि वा तणाई ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अण्णेणवि अगणिकायं णिसिरावेति अण्णंपि अगणिकायं णिसिरिंतं समणुजाणइ अण्डादंडे, एवं खलु तस्स तप्पत्तियं सावज्जन्ति आहिज्जर, दोघे दंडसमादाणे अणट्टादंडवत्तिएत्ति आहिए | सूत्रम् १८ ॥ तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कचित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह- 'जे इमे' इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा वस्तादयः प्राणिनस्तथासौ हिंसन्नर्था शरीरं 'नो' नेवार्चाये हिनस्ति, तथाऽजिनं- चर्म नापि तदर्थम् एवं मांसशोणितहृदय पित्तवसापिच्छपु|च्छवालशृङ्गविषाणनखस्त्राय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिंसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं श्वेति, तथा नो 'पुत्रपोषणायेति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथाऽगारं गृहं तस्य परिबृंहणम् - उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणत्राह्मणवर्तनाहेतुं तथा यचेन पालयितुमारब्धं For Parts Only ~ 618~ २ क्रियाअनर्थदण्ड: स्थानाध्य ॥३०७॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy