________________
आगम
(०२)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम [६४८]
सूत्रकृताने
२ श्रुतस्कन्धे शीलाङीयावृत्तिः
॥३०६ ॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [१६], निर्युक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दाहरणवाक्योपन्यासार्थः, 'आत्मार्थाय' स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव | सावद्यक्रियानुष्ठानमनर्थदण्डः २, तथा हिंसनं हिंसा प्राण्युपमर्दरूपा तथा सैव वा दण्डो हिंसादण्डः ३, तथाऽकसाद् अनुपयु| तस्य दण्डोऽकसाद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति ४, तथा दृष्टेर्विपर्यासो -रज्ज्यामिव सर्पबुद्धिस्तया दण्डो दृष्टिविपर्यासदण्डः, तद्यथा-लेष्टुकादिबुद्ध्या शराद्यभिघातेन चटकादिव्यापादनं ५, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिवासद्भूतारोपणरूपः ६, तथा अदत्तस्य परकीयस्थाऽऽदानं स्वीकरणमदत्तादानं स्तेयं तत्प्रत्ययिको दण्ड इति ७ तथाऽऽत्मन्यध्यध्यात्मं तत्र भव आध्यात्मिको दण्डः, तद्यथा-निर्निमित्तमेव दुर्मना उपहतमनः संकल्पो हृदयेन दूयमानचिन्तासागरावगाढः संतिष्ठते ८, | तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्तस्प्रत्ययिको दण्डो भवति १०, तथा माया-परवञ्चनबुद्धिस्तथा दण्डो मायाप्रत्ययिकः ११, तथा लोभप्रत्ययिको- लोभ निमित्तोदण्ड इति १२, तथा एवं पश्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वत्रोपयुक्तस्येर्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति १३, एतच त्रयोदशं क्रियास्थानमिति || ' यथोद्देशस्तथा निर्देश' इतिकृला प्रथमात्क्रियास्थानादारभ्य व्याचिख्यासुराहपढमे दंडसमादाणे अट्ठादंडवत्तिएसि आहिज्जर, से जहाणामए केइ पुरिसे आयहेडं वा पाइहे वा अगारहेडं वा परिवारहेडं वा मित्तहेडं वा नागडं वा भूतहेडं वा जक्खहेडं वा तं दंडं तस्थावरेहिं पाणेहिं यमेव णिसिरिति अण्णेणवि णिसिरावेति अण्णपि णिसितं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजर, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए ॥ ( सूत्रं १७ )
Education Internation
प्रथमा अर्थदंड - क्रिया आरभ्यते
For Parts Only
~ 616~
२ क्रिया
स्थानाध्य य०१अर्थदण्डक्रिया
॥३०६ ॥