________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [११], नियुक्ति: [१५७]
(०२)
प्रत
सूत्रांक
[११]
सूत्रकृताङ्गेनाश्रयणीयः, तथाहि-तत्र न प्रमाणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्व- पुण्डरी २ श्रुतस्क-18 स्वैव जगत एकत्वं स्याद् आत्मनोऽभिन्नत्वात् , तदभावे च कः केन प्रतिपाद्यते? इत्यप्रणयनमेव शाखस, आत्मनश्चैकत्वात न्धे शीला- कार्यमप्येकाकारमेव स्थादित्यतो निर्हेतुकं जगद्वैचित्र्यं, तथा च सति-"नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणात् । अपेक्षातो
चकत्वातकाध्यनि
यतिवादी कीयावृत्ति हि भावानां, कादाचित्कत्वसंभवः॥१॥" इत्यादि । तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कश्चिद् घटा| १२ प्राश्नति, तथापि एते खदर्शनमोहमोहितास्तजातीयाहुःखात् शकुनिः पञ्जरादिव नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिका
भियुक्तिभिस्तदेव स्वपक्षं प्रतियन्ति श्रद्दधतीति पूर्ववन्नेयं यावत् 'णो हवाए णो पाराए अंतरा कामभोगेसु चिसण्ण'ति इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति । स येवमाह-'यस्य बुद्धिन लिप्येत, हत्त्वा सर्वमिदं जगत । आकाशमिव परेन, II नासौ पापेन लिप्यते ॥ १॥' इत्याद्यसमञ्जसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षित स्थानमन्तराल एव कामभोगेषु | मूछितो विषण्ण इत्यवगन्तव्यमिति ॥ साम्प्रतं चतुर्थपुरुषजातमधिकृत्याह
अहावरे चउत्थे पुरिसजाए णियतिवाइपत्ति आहिजइ, इह खलु पाईणं वा ६ तहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सड्डी भवइ, काम तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे
॥२८७॥ मुअक्खाए सुपन्नत्ते भवह ॥ इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ एगे पुरिसे णोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे णोकिरियमाइक्खइ दोवि ते पुरिसा तुल्ला
saerande203939200aeneraprasaera
दीप अनुक्रम [६४३]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~578~