SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१२], नियुक्ति: [१५७] (०२) प्रत सूत्रांक [१२] एगट्ठा, कारणमावन्ना । वाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खइ वा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पड वा परो एवमकासि, एवं सेवाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । मेहावी पुण एवं विप्पड़िवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एबमकासि, परो वा जं दुक्खा वा जाब परितपद वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विपडिवेदेति कारणमाबन्ने, से बेमि पाईणं वा जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छति ते एवं संगतियंति उहाए, णो एवं विप्पडिवेदेति, तं जहा-किरियाति वा जाच णिरएति वा अणिरपति वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए॥ एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाए णियइवाइएत्ति आहिए ॥ इचेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला णाणादिट्टी णाणारहे णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुषसंजोगा आरियं मग्गं असंपत्ता इति ते णो हवाए णो पाराए अंतरा कामभोगेसु बिसण्णा ।। (सूत्रं १२)॥ ABHEIGEReceiserateseeeeeeee दीप अनुक्रम [६४४] Swlanmiorary.org मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~579~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy