SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [s] दीप अनुक्रम [६४१] सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृति: ॥२७८॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], निर्युक्ति: [१५७] Education infamational - पर्यवः 'कृत्स्नः' संपूर्णः 'पर्याय' अवस्थाविशेषः, तस्मिंश्च कायात्मन्यवाप्ते तदव्यतिरेकाजी वोऽप्यवाप्त एव भवति, एष च कायो यावन्तं कालं जीवेद्-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात्, तथैव कायो यदा 'मृतो' विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकत्वात् यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेव जीवोऽपीति, तमिंश्च विनष्टे सति - एकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्थापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं | वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तसिंव विनष्टे तदात्मा जीवोsपि विनष्ट इतिकृत्वा 'आदहनाय ' आसमन्ताद्दहनार्थं श्मशानादौ नीयते यतोऽसौ तसिश्च शरीरेऽग्निना ध्मापिते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कविद्विकारः समुपलभ्यते यत आत्मास्तिखशङ्का स्यात् ते च तद्वान्धवा जघन्यतोऽपि चलारः आसन्दीमञ्चकः स पश्चमो येषां ते आसन्दीपश्चमाः पुरुषास्तं कायमनिना ध्मापयिता पुनः स्वग्रामं प्रत्यागच्छन्ति यदि पुनस्तत्रामा | निजशरीराद्भिन्नः स्याचतः शरीरान्निर्गच्छन् दृश्येत, न चोपलभ्यते, तस्माचज्जीवस्तदेव शरीरमिति स्थितं । तदेवमुक्तनीत्याऽसौ जीवोऽसन्- अविद्यमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमानः' अननुभूयमानः येषामयं पक्षस्तेषां तत्खाख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तमांचे स्वमूढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव 'विप्रतिवेदयन्ति' जानन्ति तद्यथा-अयमात्माऽऽयुष्मन् ! शरीराद्वहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यं तत्र किं दीर्घः खशरीरात्प्रांशुतरः उत हस्वः- अङ्गुष्ठश्यामा कतण्डुलादिपरिमाणो वा ?, तथा संस्थानानां परिमण्डलादीनां मध्ये किंसंस्थानः १, तथा १०रात्मानिज० प्र० For Fans Only मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~560~ १ पुण्डरीकाव्य० त जीवतच्छ रीरवादी ॥२७८॥ www.ncbrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy