SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [8] दीप अनुक्रम [६४१] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], निर्युक्ति: [१५७] Education intamational - सुविभक्तावयव चारुदेहाः, तथा दुष्टरूपा दुरूपा बीभत्सदेहाः, तेषां चोबेगोत्रादिविशेषणविशिष्टानां महान् कश्विदेवैकस्तथाविधकर्मोदयाद्राजा भवति, स विशेष्यते - महाहिमवन्मलयमन्दरमहेन्द्राणामिव सारः - सामर्थ्यं विभवो वा यस्य स तथा इत्येवं | राजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति, तत्र डिम्बः परानीकशृगालिको डमरं - स्वराष्ट्रक्षोभः, पर्यायौ वैतावत्यादूरख्यापनार्थमुपात्तौ इति । तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधा पर्षद्भव [ती] ति, तद्यथा - उग्रास्तत्कुमाराचोग्रपुत्राः, | एवं भोग भोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगमं, यावत्सेनापतिपुत्रा इति, णवरं 'लेच्छइ'नि लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो — बुद्ध्युपजीविनो मन्त्रिप्रभृतयः तेषां च मध्ये कश्विदेवैकः श्रद्धावान् धर्मलिप्सुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेतयथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः' समालोचितवन्तो धर्मप्रतिबोधनिमित्तं वदन्तिकगमनाय तत्र चान्यतरेण धर्मेण-खसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य तं राजानं स्वकीयेन धर्मेण | प्रज्ञापयिष्याम एवं संप्रधार्य राशोऽन्तिकं गलैवमूचुः, तद्यथा - एतद्यथाऽहं कथयिष्यामि 'एव' मिति च वक्ष्यमाणनीत्या | भवन्तो-यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति । एवं तीर्थिकः खदर्शना| नुरञ्जितोऽन्यस्यापि राजादेः स्वाभिप्रायेणोपदेशं ददाति ॥ तत्राद्यः पुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा- 'ऊर्ध्वम्' उपरि पादतलादधश्च केशाग्रमस्तकातिर्यक् च तपर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतच्छरीरं स एव जीवो, नैतस्माच्छरीराद्व्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्यस्तै, इत्येवं च कलैप आत्मा योऽयं कायोऽयमेव च तस्यात्मनः १ राजान्तिकं प्र०२ एतचाहं प्र०३ कथयामि प्र० । For Patines Use Only मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~559~ www.incibrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy