SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||3|| दीप अनुक्रम [६३२-१] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १६ ], उद्देशक [-], मूलं [३], निर्युक्तिः [१४१] Education intimation - भिक्षुशब्दस्य प्रवृतिनिमित्ते त एवावगन्तव्याः, अमी चान्ये, तद्यथा- न उन्नतोऽनुन्नतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः भावोनतस्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाह - विनयालङ्कृतो गुर्वा दावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः सदा गुर्वादौ प्रहो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृश्योद्यतोऽशेषं पापमपनयतीत्यर्थः । तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यां तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्पतिकर्मतया 'व्यु|त्सृष्टकायच' परित्यक्तदेह यत्करोति तदर्शयति-सम्यक् 'विधूय' अपनीय 'विरूपरूपान' नानारूपाननुकूल प्रतिकूलान्-उचावचान् द्वाविंशतिपरीषहान् तथा दिव्यादिकानुपसर्गादेति, तद्विधूननं तु यत्तेषां सम्पक सहन तैरपराजितता, परीप होपसर्गाश्च विधूयाध्यात्म योगेन- सुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम् अवदातमादानं चारित्रं यस्य स शुद्धादानो भवति । तथा सम्यगुत्थानेन - सञ्चारित्रोद्यमेनोत्थितः तथा स्थितो - मोक्षाध्वनि व्यवस्थितः परीषहोपसँगैरप्यनृष्य आत्मा यस्य स स्थितात्मा, तथा 'संख्याय' परिज्ञायासारतां संसारस्य दुष्प्रापतां कर्मभूमेबांधेः सुदुर्लभलं चावाप्य च सकलां संसारोत्तरणसामग्रीं सत्संयमकरणोद्यतः परैः गृहस्थैरात्मार्थं निर्वर्तितमाहारजातं तैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः ॥ ३ ॥ तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये अपदिश्यन्ते, तद्यथा एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते विऊ दुहओवि सोयपलिच्छिन्ने णो पूयासकारलाभट्टी धम्मट्टी धम्मविऊ णियागपडिवन्ने For Fans Only मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~533~ ww.incibrary.om
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy