SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [३], नियुक्ति: [१४१] (०२) सूत्रकृताङ्गं शीलाकाचार्याय प्रत चियुत सूत्रांक ।।२६४॥ ||३|| meroeceaseeseseepercenese वरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्टिए ठिअप्या संखाए परदत्तभोई भिक्खूत्ति १६ गाथाबच्चे ३॥ ४ाध्यवनं. अत्राप्यनन्तरोक्त विरत्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाच्यः, एतद्गुणयुक्तेनापि भाव्यमित्याह-निधनाधिक्येन वा 'श्रितो' निश्रितः न निश्रितोऽनिश्रित:-कचिच्छरीरादावप्यप्रतिबद्धः, तथान विद्यते निदानमस्खेत्यनिदानो-निराकासोऽशेषकमक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-खीक्रियतेऽष्टप्रकार कर्म येन तदादानं-कषायाः परिग्रहः सावधानुष्ठान वा, तथा-SI | ऽतिपातनमतिपाता, प्राणातिपात इत्यर्थः, तं च प्राणातिपातं जपरिक्षया ज्ञाखा प्रत्याख्यानपरिक्षया परिहरे, एवमन्यत्रापि क्रिया योजनीया । तथा मृषा-अलीको वादो मृपावादस्तं च, तथा 'बहिद्धं ति मैथुनपरिग्रही नौ च सम्यक् परित्राय परिहरेत् । उक्ता मूलगुणाःउत्तरगुणानधिकृत्याह-क्रोधम्-अनीतिलक्षणं मान-स्तम्भात्मकं मायां च परवञ्चनात्मिका लोभ-मूच्छाखभावं | तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेषं खपरात्मनो धारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोऽपध्वंसक सम्पक परिज्ञाय परिहरेदिति । एवमन्यसादपि यतो यतः कर्मापादानाद्-इहामुत्र चानर्थहेतोरात्मनोपाय पश्पति प्रक्षेपहेच ततस्ततः प्राणा तिपातादिकादनथेदण्डादादानात् पूर्वमेव अनागतमेवात्महितमिच्छन् प्रतिविरतो भवेत् सर्वसादनथहेतुभूतादुभयलोकविरु- ॥२६॥ द्धाद्वा सावधानुष्ठानान्मुमुक्षुर्विरतिं कुर्यात् । यथैवंभूतोदान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्मष्टकायः स श्रमणो वाच्यः ।।३।। | साम्प्रतं भिक्षुशब्दस्य प्रचिनिमित्तमधिकृत्याह-'अनापीति, ये ते पूर्वमुक्काः पापकर्मविरत्यादयो माहनशब्दप्रवृचिहेतवोत्रापि दीप अनुक्रम [६३२-१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~532~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy