SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [१], नियुक्ति: [१४१] (०२) प्रत सूत्रांक ||१|| शतसिंस्ततो वा विरत इति, तथा सम्यगितः समितः ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन परमार्थभूतेन बर्तत इति सहितः, यदिवा सहितो-युक्तो ज्ञानादिभिः तथा 'सदा' सर्वकालं 'यतः' प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कषायैनिःसारीकुर्यादित्याह कस्यचिदप्यपकारिणोऽपि न क्रुध्यत--आक्रुष्टः सन्न क्रोधवशगो भूयात, नापि मानी भवेदुष्कृष्टतपोयुक्तोऽपि न गवं विदध्यात् , तथा चोक्तम्- "जह सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस 3 मयवाणा परिहरियत्वा पयत्तेणं ॥१॥" अस चोपलक्षणार्थवाद्रागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुर्मा-| पहन इति निःश वाच्य इति ॥ २ ॥ साम्प्रतं श्रमणशब्दस्ख प्रवृत्तिनिमित्तमुद्भावयन्माह---- एत्थवि समणे अणिस्सिए अणियाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिजं च दोसं च इच्चेव जओ जओ आदाणं अप्पणो पद्दोसहेऊ तओ तओ आदाणातो पुवं पडिविरते पाणाइवाया सिआदते दविए वोसट्टकाए समणेत्ति वच्चे २ ॥ एत्थवि भिक्खू अणुनए विणीए नामए दंते दविए वोसटुकाए संविधुणीय विरू १ यदि सोऽपि निर्णरामयः प्रतिषिद्धोऽष्टमानमयनैः । अवशेषाणि मदस्थानानि परिहत यानि प्रयलेन ॥ १॥ दीप अनुक्रम [६३१-१] 02890203029 wwwjanmiorary.org मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~531~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy