________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [१], नियुक्ति: [१४१]
(०२)
प्रत सूत्रांक ||१||
सूत्रकृताङ्गं
श्राम्यति-तपसा खियत इतिकृत्वा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मन:-अन्तःकरणं यस्य स समनाः सर्वत्र वासीच-18|१६ गाथाशीलाङ्का
न्दनकल्प इत्यर्थः, तथा चोक्तम्-'कत्थि य सि कोइ सो" इत्यादि । तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं 81 चार्यांयत्तियुतं
वाच्यः साधुरिति । तथा भिक्षणशीलो भिक्षुभिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः स साधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः ।।
तथा सवाद्याभ्यन्तरग्रन्थाभावाभिग्रन्थः । तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सष्टकायच [स] ॥२६३॥ निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्यः-भगवन् !-भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ
दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्राह्मणः श्रमणो भिक्षुनिग्रन्थ इति वाच्यः तदेतस्कर्थ ? यहगवतोतं ब्राह्मणादिशब्दवा-18 |च्यख साधोरिति, एतन्न:-अस्माकं 'बेहि आवेदय 'महामुने!' यथावस्थितत्रिकालवेदिन् ॥ १॥ इत्येवं पृष्टो भगवान् ब्राह्म|णादीनां चतुर्णामप्यभिधानानां कथश्चि दागिनानां यथाक्रम प्रवृत्तिनिमित्तमाह-'इति' एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् |
'बिरतो' निवृत्तः सर्वेभ्यः पापकर्मभ्यः-सावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेष:-अप्रीतिलक्षणः 18 कलहो द्वन्द्वाधिकरणमभ्याख्यानम् असदभियोगः पैशुन्यं (कर्णेजपख) परगुणासहनतया तदोषोद्घट्टनमितियावत् परस्य
परिवादः काका परदोषापादन अरतिः-चित्तोद्वेगलक्षणा संयमे तथा रतिः विषयाभिष्वको माया-परवञ्चना तया कुटिलमतमेषावाद: असदाभिधानं गामश्च बुबतो भवति, मिथ्यादर्शनम्-अतच्चे तत्वाभिनिवेशस्तवे वाऽतन्त्रमिति, यथा-णस्थि
॥२६॥ ण णिचो ण कुणह कयं ण वेएइ पत्थि णिवाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१॥ इत्यादि, एतदेव शल्यं १ नास्ति तसा कोऽपि द्वेषः । २ नास्ति न निल्लो न करोति न कृतं वेदयति नास्ति निर्माण । नास्ति च मोक्षोपायः षण्मिभ्यालमा स्थानानि ॥ १॥
Receneeeeeaeness
दीप अनुक्रम [६३१-१]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~530~