________________
आगम
(०२)
प्रत
सूत्रांक
||२५||
दीप
अनुक्रम [६३०]
सूत्रकृताङ्ग
शीलाङ्काचार्थी
चियुतं
॥२६१ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १६ ], उद्देशक [-] मूलं [२५...], निर्युक्ति: [१३६]
Education intimational
-
अथ षोडशं श्रीगाथाध्ययनं प्रारभ्यते ॥
उक्तं पञ्चदशमध्ययनं साम्प्रतं पोडशमारभ्यते, अस्य चायमभिसंबन्धः - दहानन्तरोक्तेषु पञ्चदशस्वप्यध्ययनेषु येऽर्था अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तद्यथा प्रथमाध्ययने खसमयप | रसमयपरिज्ञानेन सम्यक्लगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भॐ वति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधुर्भवति चतुर्थे तु स्त्रीपरपहस्य दुर्जयत्वाज्जयकारी पञ्चमे तु नरकवेदनाभ्यः समुद्विजमानस्तत्प्रायोग्यकर्मणो विरतः सन्साधुखमवाप्नुयात् पष्ठे तु यथा श्रीवीरवर्धमानखामिना कर्मक्षयोद्यतेन चतुर्ज्ञानिनाऽपि संयमं प्रति प्रयत्नः कृतस्तथाऽन्येनापि छद्मथेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञाला तत्परि हारोद्यतेन सुशीलावस्थितेन भाव्यम् अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तु यथोक्तं क्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यग्दर्शनज्ञानचारित्राख्यं सन्मार्ग प्रतिपन्नोऽशेषक्केशप्रहाणं विधत्ते द्वादशे तु तीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषु श्रद्धानं विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सद्गुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्थभावितात्मा विस्रोतसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति । तदेवमनन्तरोक्तेषु पञ्चदशस्त्रध्ययनेषु
For Fans Only
मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०२ ], अंग सूत्र [०२ ] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः अत्र षोडशं अध्ययनं "गाथा" आरब्धं, पूर्वोक्त सर्व अध्ययनैः सह अस्य अध्ययनस्य अभिसंबंध:
~526~
129209,৯৩ ১৬১৬১
१६ गाथा
ध्ययनं.
॥२६१॥
www.janbay.org