________________
आगम
(०२)
प्रत
सूत्रांक
||२५||
दीप
अनुक्रम [६३०]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [२५], निर्युक्तिः [१३६]
Education national
-
'निर्घाताय ' निर्जरणाय प्रवर्तकं पण्डितवीर्थ, तच्च बहुभवशतदुर्लभं कथञ्चित्कर्म विवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेष्वनेकेषु यत्कृतम् उपातं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चाश्रवनिरोधान करोत्यसाविति ।। २२ ।। किञ्च - 'महावीरः कर्मविदारणसहिष्णुः सन्नानुपूर्व्येण मिध्यात्ताविरतिप्रमादकषाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'न करोति' न विधत्ते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते, स तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतथ यन्मतम प्रकारं कर्म तत्सर्वं 'हित्वा' त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभूतोऽसाविति ॥ २३ ॥ अन्यक्ष- 'जम्मय'मित्यादि, सर्वसाधूनां यत् 'मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, तद्विशिनष्टि- शल्यं - पापानुष्ठानं तज्जनितं वा कर्म तत्कर्तयति-छिनत्ति यत्तच्छल्य कर्तनं तथ सदनुष्ठानं उयुक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावात् देवा अभूवन् ते चाप्तसम्यक्त्वाः सञ्चारित्रिणो वैमानिकत्वभवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ २४ ॥ सर्वोपसंहारार्थमाह- 'पुरा' पूर्वसन्ननादिके काले बहवो 'महावीराः' कर्मविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमी तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः कुर्वन्ति करिष्यन्ति चेत्याह-यस्य दुर्निबोधस्य - अतीव दुष्प्रापस्य ( मार्गस्य ) ज्ञानदर्शन चारित्राख्यस्य 'अन्त' परमकाष्ठामवाप्य तस्यैच मार्गस्थ 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः खतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, ते च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्तौ त्रवीमीति पूर्ववत् ।। २५ ।। इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् ॥
1000000
For Fans Only
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२ ], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः अत्र पञ्चदशमं अध्ययनं परिसमाप्तं
~ 525~