SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [२५...], नियुक्ति: [१३७] (०२) प्रत सूत्रांक ||२५|| actseasestaesesececedesectices येाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽनन्तरमेव संवन्धप्रतिपादनेनैवाभिहितः । नामनिष्पन्ने त निक्षेपे गार्थापोडशकमिति नाम । तत्र गाथानिक्षेपार्थ नियुक्तिकृदाह णामंठवणागाहा दब्बगाहा य भावगाहा य । पोत्थगपत्तगलिहिया सा होई दब्बगाहा उ ॥ १३७॥ होति पुण भावगाहा सागारुवओगभावणि'फन्ना । महुराभिहाणजुत्ता तेणं गाहत्ति णं चिंति ।।१३८॥ गाहीकया व अत्था अहव ण सामुद्दएण छंदेणं। एएण होति गाहा एसो अन्नोऽवि पज्जाओ ॥ १३९॥ पपणरससु अज्झयणेसु पिंडितत्थेसु जो अवितहत्ति । पिडियवयणेणऽत्धं गहेति तम्हा ततो गाहा ॥१४०॥ सोलसमे अज्झयणे अणगारगुणाण वण्णणा भणिया । गाहासोलसणामं अज्झयणमिणं ववदिसंति॥१४॥ तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादृत्य द्रव्यगाथामाह-तत्र शरीरभव्यशरीरव्यति[रिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा-जयति णवणलिणकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयमलमुललियगयविकमो भगवं ॥१॥ अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति । भावगाथामधिकृत्याह| भावगाथा पुनरियं भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायोपशमिकभावनिष्पनो गाथां प्रति व्यवस्थितः सा भावगाथेत्यु-1 १ गाथैव षोडशं गाथाषोडशे तदेव गाथाषोडशकं गावाश्यं षोडयामध्ययनं यत्र ततथा वा। २ जयति नवनलिनीकुवलयविकसितशतपत्रपत्रलदलाक्षः । | बीरो गल-न्मदगजेन्द्रसुललितगतिविकमो भगवान् ॥ १॥ एलeseeeeeeeeeeeee दीप अनुक्रम [६३०] Janatarary.om मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: गाथाया: नामादि निक्षेपाः, ~527~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy