________________
आगम
(०२)
प्रत
सूत्रांक
||९||
दीप
अनुक्रम [६१५]
सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं
॥२५७॥
seeeee
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [९], निर्युक्ति: [१३६]
Education intimational
-
इथिओ जेण सेवंति, आइमोक्खा हु ते जणा । ते जणा वंधणुम्मुक्का, नावकखंति जीवियं ॥ ९ ॥ जीवितं पिओ किच्चा, अंतं पार्वति कम्मुणं । कम्मुणा संमुहीभृता, जे मग्गमणुसासई ॥ १० ॥ असासणं पुढो पाणी, वसुमं प्रयणासु ( स ) ते । अणासए जते दंते, दढे आरयमेहुणे ॥ ११ ॥ णीवारे व ण लीएजा, छिन्नसोए अणाविले । अणाइले सया दंते, संधिं पत्ते अणेलिसं ॥ १२ ॥ ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारण [त] या स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलपन्ति त एवंभूता जना इतरजनातीताः साधव आदीप्रथमं मोक्ष :- अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एवं तेऽवगन्तव्याः, इदमुक्तं भवति -- सर्वाविनयास्पद भूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षाः - प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधानवाचिखात्, न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो 'नावकान्ति' नाभिलपन्ति असंयमजीवितम् अपरमपि परिग्रहादिकं नाभिलषन्ते यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षकताना 'जीवितं' दीर्घकालजीवितं | नाभिकाङ्क्षन्तीति ॥ ९ ॥ किंचान्यत्- 'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनारत्य प्राणधारणलक्षणं वा जीवितमनादृत्य सदनुष्ठानपरायणाः 'कर्मणा' ज्ञानावरणादीनाम् 'अन्त' पर्यवसानं प्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेन जीवितनिरपेक्षाः संसारोदन्यतोऽन्तं - सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि कर्मणा विशि
For Fans Only
मुनि दीपरत्नसागरेण संकलित...... आगमसूत्र -[ ०२ ], अंग सूत्र- [ ०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~518~
१५ आदानीयाध्य०
।। २५७ ।।
www.ncbrary.org