________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [८], नियुक्ति: [१३६]
(०२)
प्रत सूत्रांक ||८||
किमिति?, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृ(राकृतं' जन्मशतोपानं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धाअवद्वारस्य 'नास्ति' न विद्यते पुरस्क(राकृतं, पुरस्कृ(राक)तकर्मोपादानाभावाच न तस्य जातिजरामरणभरणं संभाव्यते, तदाश्रवद्वारनिरोधाद्, आश्रवाणां च प्रधानः स्त्रीप्रसङ्गत्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वाला दहनात्मिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं 'लोके' मनुष्यलोके हावभावप्रधानखात् 'प्रिया'दयितास्तप्रियलाच दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकुदर्शनाचेति, तथा चोक्तम्-"मितेन भावेन मदेन लज्जया, परामुखैरधकटाक्षवीक्षितः । वचोभिरीयाकलहेन लीलया, समस्तभोवैः खलु बन्धनं स्त्रियः ॥१॥ तथाखीणां कृते प्रात्युगख भेदः, संवन्धिभेदे खिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥२॥" इत्येवं तरखरूपं परिज्ञाय तजयं विधत्ते, नेतामिर्जीयत इति स्थितम् । अथ किं पुनः कारण स्त्रीप्रसङ्गाश्रवद्वारेण शेपाश्रवद्वारोपलक्षणं | क्रियते न प्राणातिपातादिनेति ?, अत्रोच्यते, केषाञ्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः-"न मांसभक्षणे दोपो, न मये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ।। १ ॥” इत्यादि, तन्मतब्युदासार्थमेवमुपन्यस्त मिति, यदिवा मध्यमतीकृतां चतुयोम एव धमे, इह तु पञ्चयामो धर्म इत्यसाथसाविभावनायानेनोपलक्षणमकारि, अथवा पराणि व्रतानि सापवादानि इदं तु निरपवाद मिल्यस्थार्थस्य प्रकटनायैवमकारि, अथवा सर्वाण्यपि बतानि तुल्यानि, एकखण्डने सर्व विराघनमितिकखा येन केनचिनिर्देशो न दोपायेति ।। ८ ।। अधुना स्त्रीप्रसनाथवनिरोधफलमाविर्भावयत्राह
१खीवशताफलस्प नरकादेः दर्शनात् यद्वा श्रीयां वयवर्ती न भवतीति प्रामुकतं, असंभमि चेन, तत्खरूपेत्यादि, अनर्थकारिसावगमाय विरतिः, तत्र प्रमाणे कागजपलभ्यफलदर्शनम् जयोपायस्थ भोगजन्यदारुणविपाकस्स बहानाहा । २समन्तपार्श प्रक।
२५७/१
दीप अनुक्रम [६१४]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~517~