SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [६१४] सूत्रकृताङ्ग शीलाङ्का चाययचियुतं ॥२५६॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [८], निर्युक्ति: [१३६] - कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततव्यति, तस्यैवं लोकं कर्म वा जानतो नवानि कर्माव्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुय्यन्ति निवर्तन्ते वा नवं च कर्मकुर्वतोऽशेषकर्मक्षयो भवतीति ॥ ६ ॥ केषाञ्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावासी [तथापि] खतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवती (ती) दमाशङ्कयाह-तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि 'नव' प्रत्ययं कर्म ज्ञानावरणीयादिकं 'नास्ति' न भवति, कारणाभावात्कार्याभाव इतिकृला, कर्माभावे च कुतः संसाराभिगमनं १, कर्मकार्यवात्संसारस्य तस्य चोपरताशेषद्वन्द्वस्य खपरकल्पनाऽभावाद्रागद्वेपरहिततया खदर्शन निकाराभिनिवेशोऽपि न भवत्येव स चैतगुणोपेतः कर्माष्टप्रकारमपि कारणतस्तद्विपाकतथ जानाति, नमनं नाम कर्मनिर्जरणं तच सम्यक् जानाति, यदिवा कर्म जानाति तन्नाम च, अस्य चोपलक्षणार्थताद्भेदांच प्रकृतिस्थित्यनुभावप्रदेशरूपान् सम्यगवबुध्यते, संभावनायां वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च कर्मबन्धं तत्संवरणनिर्जरणोपायं चासौ 'महावीरः' कर्मदारणसहिष्णुस्तत्करोति येन कृतेनासिन् संसारोदरे न पुनर्जायते तदभावाच्च नापि म्रियते, यदिवा जात्या नारकोऽयं तिर्यग्योनिकोऽयमित्येवं न मीयते न परिच्छियते, अनेन च कारणाभावात्संसाराभावाविर्भावनेन यत्कैश्विदुच्यते- 'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्थ, सहसिद्धं चतुष्टयम् ॥ १ ॥" इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति तत्प्रतिपादिकाया युक्तेरसंभवादिति ।। ७ ।। किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह-असौ महावीरः परित्यक्ताशेषकर्मा न जात्यादिना 'मीयते' परिच्छिद्यते, न म्रियते वा जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन् न म्रियते न पूर्वते, मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[०२ ], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः ~516~ १५ आदानीयाध्य० ।। २५६॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy