SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [४], नियुक्ति: [१३६] (०२) प्रत सूत्रांक ||४|| ecedesesesesesesesese अभिमतास्ता 'जीवितभावना' जीवसमाधानकारिणीः सत्संयमानतया मोक्षकारिणी वयेदिति ॥ ४ ॥ सद्भावनाभावितस्य यद्भवति तद्दर्शयितुमाह भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपन्ना, सबदुक्खा तिउद्दइ ॥५॥ तिउद्दई उ मेधावी, जाणं लोगंसि पावगं । तुटूंति पावकम्माणि, नवं कम्ममकुवओ॥६॥ अकुबओ ण णत्थि, कम्मं नाम विजाणइ । विन्नाय से महावीरे, जेण जाई ण मिजई ॥ ७॥ ‘ण मिजई महावीरे, जस्स नत्थि पुरेकडं । वाउच जालमचेति, पिया लोगंसि इथिओ ॥८॥ भावनाभिर्योगः-सम्यक्प्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा-अन्तरात्मा यख स तथा, स च भावनायोगशुद्धात्मा | सन् परित्यक्तसंसारखभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव-यथा जलेऽनिमज्जनखेन प्रख्याता एवमसावपि संसारोदन्वति न निमजतीति । यथा चासो नियोमकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमायतचारित्रवान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात 'युट्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्रो-18 परमरूपमवाप्नोतीति ॥ ५॥ अपिच-स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानखिभ्यो-मनोवाकायेभ्योऽशुभेभ्यमुटयति, यदिवा अतीच सर्ववन्धनेभ्यखुट्यति-मुच्यते अतित्रुट्यति-संसारादतिवर्तते 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी वाऽस्मिन् 'लोके' चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि 'पापक' कर्म सावद्यानुष्ठानरूपं तत्कार्य वा अष्टप्रकार 2ceneceseoesceneraemesesesedera २५६/१ दीप अनुक्रम [६१०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~515~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy