SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥४॥ दीप अनुक्रम [६१०] सूत्रकृता शीलाङ्काचायतियुतं ॥२५५॥ “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [४], निर्युक्ति: [१३६] तथ्यं भूतार्थदर्शनम् ॥ १ ॥" ननु च सर्वज्ञलमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव तथा चोक्तम्- "सर्व पश्यतु वा मा वा तत्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ? ॥ १ ॥ इत्याशङ्कयाह- 'सदा' सर्वकालं 'सत्येन' अवितथभाषणत्वेन संपन्नोऽसौ' अवितथभाषणतं च सर्वज्ञवे सति भवति, नान्यथा, तथाहि — कीटसंख्यापरिज्ञानासंभवे सर्वत्रापरिज्ञानमाशङ्कयंत, तथा चोक्तम्- “सदृशे बाधासंभवे तलक्षणमेव दूषितं स्याद्" इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञसं तस्य भगवत एष्टव्यम्, अन्यथा तद्वचसः सदा सत्यता न स्यात् सत्यो वा संयमः सन्तः प्राणिनस्तेभ्यो हितवाद अतस्तेन तपः प्रधानेन संयमेन भूतार्थहितकारिणा 'सदा' सर्वकालं 'संपन्नो' युक्तः, एतद्गुणसंपन्नवासो 'भूतेषु' जन्तुषु 'मैत्री' तद्रक्षणपरतया भूतदयां 'कल्पयेत् कुर्यात्, इदमुक्तं भवति - परमार्थतः स सर्वज्ञस्तस्वदर्शितया यो भूतेषु मैत्रीं कल्पयेत् तथा चोक्तम्- [ "मातृवत्परदाराणि परद्रव्याणि लोष्टवत् । ] आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ १ ॥ ॥ ३ ॥ यथा & भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह- 'भूतैः' स्थावरजङ्गमैः सह 'विरोधं न कुर्यात् तदुपघातकारिणमारम्भं तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स 'एषः' अनन्तरोक्तो भूताविरोधकारी 'धर्मः' खभावः पुण्याख्यो वा 'बुसीमओ'ति तीर्थकृतोऽयं सत्संयमवतो वेति । तथा सत्संयमवान् साधुस्तीर्थकद्वा 'जगत्' चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीतागमपरिज्ञानेन वा 'परिज्ञाय' सम्यगवबुध्य 'अस्मिन्' जगति मौनीन्द्रे वा धर्मे भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या [१] तथा भूतार्थ० ० २ नास्ति कचिदपि आदर्श मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[ ०२ ], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~514~ १५ आदानीयाध्य० ॥२५५॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy