________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [४], नियुक्ति: [१३६]
(०२)
प्रत सूत्रांक
२५५-१
||४||
कथम् ॥१॥" इत्यादि, एतत्परिहारार्थमाह-'अनीदृशस्य अनन्यसशस्य यः परिच्छेदक आख्याता च नासौ 'तत्र तत्र' दर्शने चौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनिः सर्व क्षणिकमिच्छन् पर्यायानेबेच्छति न द्रव्य, द्रव्यमन्तरेण च निर्षीजलात् पर्यायाणामप्यभावः प्रामोत्यतः पर्यायानिच्छताऽवश्यमकामेनापि तदाधारभूतं परिणामि द्रव्यमेष्टव्यं, तदनभ्युपगमाच नासी सर्वज्ञ इति, तथा अप्रत्युतानुत्पन्न स्थिरैकखभावस्य द्रव्यस्वकस्वाभ्युपगमादध्यक्षाध्यवसीय-18 मानानामर्थक्रियासमर्थानां पर्यायाणामनभ्युपगमाभिष्पर्यायस्य द्रव्यस्थाप्यभावात्कपिलोऽपि न सर्पज्ञ इति, तथा क्षीरोदकवदभि-18 त्रयोद्रव्यपर्याययोर्भदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञखम् । असर्वज्ञवाञ्च तीर्थान्तरीयाणां मध्ये न कश्चिदप्यनीदशस्य अनन्यस| दृशस्वार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यहनेवातीतानागतवर्तमानत्रिकालवर्तिनोऽर्थस्य खाख्यातेति न तत्र तत्रेति स्थि-18 | तम् ॥ २॥ साम्प्रतमेतदेव कुतीथिकानामसर्वज्ञसमर्हतच सर्वज्ञवं यथा भवति तथा सोपपत्तिकै दर्शयितुमाह-तत्र तत्रेति बीप्सापदं यवत्तेनाहता जीवाजीवादिकं पदार्थजातं तथा मिथ्यालाविरतिप्रमादकवाययोगा बन्धहेतव इतिकला संसारकारणलेन | तथा सम्बग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्व पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च मुष्ठाख्यातंखाख्यातं, तीथिकवचनं तु 'न हिंस्याद्भूतानीति भणिसा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं नियुक्तिकत्वान्न वाख्यातं भवति, स चाविरुद्धार्थवाख्याता रागद्वेषमोहानामनृतकारणानामसंभवात् सन्यो हितसाच सत्यः 'खाख्यातः' तत्स्वरूपविद्धिः प्रतिपादितः । रागादयो धनृतकारणं ते च तस्य न सन्ति अतः कारणाभावात्कार्याभाव इति| कसा तद्धचो भूतार्थप्रतिपादक, तथा चोक्तम्-'वीतरागा हि सर्वज्ञा, मिथ्या न बुवते बचः । यस्मात्तस्मादचस्तेषां,
दीप अनुक्रम [६१०]
9020
wwwsaneiorary.org
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~513~